Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
....
....
....
परि. ५ स. ८] स्याद्वादरत्नाकरसहितः त्वमेव प्रतिपन्नाः । कश्चिदाह नैवं प्रयोगः क्रियतेऽपि तु सात्मक जीवच्छरीरं प्राणादिमत्त्वादिति । तेनाप्येवं प्रयोग कुर्वता सात्मकत्वाभाको नियमेन प्राणादिमत्त्वाभावेन व्याप्तोऽभ्युपगन्तव्यः । अन्यथा व्यभिचाराशङ्कानतिवृत्तेः । तदभ्युपगमे चेदमवश्यवक्तव्यम् । जीव. च्छरीरे प्राणादिमत्त्वं प्रतीयमानं स्वभावं निवर्तयति । स च निवर्त- ५ मानः स्वव्याय्यं सात्मकत्वाभावमादाय निवर्तते । अन्यथा तेनासौ व्याप्तो न स्याद्यस्मिन्निवर्तमानेऽपि यन्न निवर्तते न तेन तयाप्त यथा निवर्तमानेऽपिः प्रदीपेऽनिवर्तमानः पटादिः । न निवर्तते च प्राणादिमत्त्वाभावे निवर्तमानेऽपि सात्मकत्वाभाव इति निवर्ततेऽसाविति चेत् । तन्निवृत्तावपि सात्मकत्वं यदि न सिध्यति न तर्हि १० सात्मकत्वाभावो निवर्तते सात्मक.... .... ............ ....माप्तत्वे सर्वव्यक्तिभेदानामन्योऽन्यमेकरूपताप्रसक्तिः । एकव्यक्तिपरिनिष्ठितस्वभावसामान्यसंसृष्टत्वात् । एकव्यक्तिरूपवत् । सामान्यस्य वानेकरूपतापत्तियुगपदनेकवस्तुपरिसमाप्तरूपत्वादतिदूरदेशावस्थिताने कभाजनव्यवस्थितानेकाम्रादिफलवदित्यनु- १५ मानबाधः . यत्तु ' प्रत्येकसमवेतार्थ' इत्यादिकारिकाव्याख्यायां जर्यामनशकरिकायां (!) प्राह-'गोमतिर्धर्मिणी कृत्मवस्तुविषयेति साध्यो धर्मः कृत्स्नरूपत्वादिति हेतुः । या या कृत्स्नरूपा सा सा कृत्स्नवस्तुविषया व्यक्तित्रुद्भिवदिति दृष्टान्तः' इति, तत्र सर्वारमना कृत्लवस्तुविषयत्वं गोमतेर्यद्यनेन विवक्षितं तदानीमेकन्यक्तिग- २० गतस्यापि तस्य निश्चये सकलव्यक्तिनिष्ठतया निश्चयः स्यात् । न चासौ सकलव्यक्तिमन्तरेणोपपद्यत इति तन्निर्णयोऽपि प्रसज्ज्यते कर्थचिकृत्लवस्तुविषयत्वे पुनरस्थाः सिषाधयिषिते सिद्धसाध्यता । यदपि 'एकाकारबुद्धिग्राह्यत्वात् ' इत्येकत्वसाधनं तदप्यनन्तरमेव कृतोत्तरम् । नन्युक्तेषु : वाक्येषु ब्राह्मणादिनिवर्तनमिति दृष्टान्तोऽपि साध्य२६ विकलः । इतरेतराभावरूपाया ब्राह्मणादिनिवृत्तरेक्यायोगात् । न
"Aho Shrut Gyanam"

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284