________________
....
....
....
परि. ५ स. ८] स्याद्वादरत्नाकरसहितः त्वमेव प्रतिपन्नाः । कश्चिदाह नैवं प्रयोगः क्रियतेऽपि तु सात्मक जीवच्छरीरं प्राणादिमत्त्वादिति । तेनाप्येवं प्रयोग कुर्वता सात्मकत्वाभाको नियमेन प्राणादिमत्त्वाभावेन व्याप्तोऽभ्युपगन्तव्यः । अन्यथा व्यभिचाराशङ्कानतिवृत्तेः । तदभ्युपगमे चेदमवश्यवक्तव्यम् । जीव. च्छरीरे प्राणादिमत्त्वं प्रतीयमानं स्वभावं निवर्तयति । स च निवर्त- ५ मानः स्वव्याय्यं सात्मकत्वाभावमादाय निवर्तते । अन्यथा तेनासौ व्याप्तो न स्याद्यस्मिन्निवर्तमानेऽपि यन्न निवर्तते न तेन तयाप्त यथा निवर्तमानेऽपिः प्रदीपेऽनिवर्तमानः पटादिः । न निवर्तते च प्राणादिमत्त्वाभावे निवर्तमानेऽपि सात्मकत्वाभाव इति निवर्ततेऽसाविति चेत् । तन्निवृत्तावपि सात्मकत्वं यदि न सिध्यति न तर्हि १० सात्मकत्वाभावो निवर्तते सात्मक.... .... ............ ....माप्तत्वे सर्वव्यक्तिभेदानामन्योऽन्यमेकरूपताप्रसक्तिः । एकव्यक्तिपरिनिष्ठितस्वभावसामान्यसंसृष्टत्वात् । एकव्यक्तिरूपवत् । सामान्यस्य वानेकरूपतापत्तियुगपदनेकवस्तुपरिसमाप्तरूपत्वादतिदूरदेशावस्थिताने कभाजनव्यवस्थितानेकाम्रादिफलवदित्यनु- १५ मानबाधः . यत्तु ' प्रत्येकसमवेतार्थ' इत्यादिकारिकाव्याख्यायां जर्यामनशकरिकायां (!) प्राह-'गोमतिर्धर्मिणी कृत्मवस्तुविषयेति साध्यो धर्मः कृत्स्नरूपत्वादिति हेतुः । या या कृत्स्नरूपा सा सा कृत्स्नवस्तुविषया व्यक्तित्रुद्भिवदिति दृष्टान्तः' इति, तत्र सर्वारमना कृत्लवस्तुविषयत्वं गोमतेर्यद्यनेन विवक्षितं तदानीमेकन्यक्तिग- २० गतस्यापि तस्य निश्चये सकलव्यक्तिनिष्ठतया निश्चयः स्यात् । न चासौ सकलव्यक्तिमन्तरेणोपपद्यत इति तन्निर्णयोऽपि प्रसज्ज्यते कर्थचिकृत्लवस्तुविषयत्वे पुनरस्थाः सिषाधयिषिते सिद्धसाध्यता । यदपि 'एकाकारबुद्धिग्राह्यत्वात् ' इत्येकत्वसाधनं तदप्यनन्तरमेव कृतोत्तरम् । नन्युक्तेषु : वाक्येषु ब्राह्मणादिनिवर्तनमिति दृष्टान्तोऽपि साध्य२६ विकलः । इतरेतराभावरूपाया ब्राह्मणादिनिवृत्तरेक्यायोगात् । न
"Aho Shrut Gyanam"