________________
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः तम्चानयोब्राह्मणभूतपितृजन्यत्वासिध्येत् । तथाभूतपुत्रजनकत्वाद्वा । प्रथमपक्षेऽनवस्था। बीजाङ्कुरवदनादित्वात् । तत्कार्यकारणप्रवाहस्य नानवस्था दोषायेत्यप्ययुक्तम् । यतो बीजाङ्कुरयोः कार्यकारणभावः पूर्वबीजाङ्गुरकार्यकारणभावग्रहणनिरपेक्षः प्रमाणतः प्रतीयते । अत्र तु पूर्वपूर्वब्राह्मण्यप्रतिपत्त्यभावेऽपरापरब्राह्मण्यप्रतिपत्तेः । कर्तुमशक्यत्वान्न दृष्टान्तदाान्तिकयोः साम्यम् । द्वितीयपक्षे वन्योन्याश्रयः । सिद्धे हि पितृब्राह्मण्ये ब्राह्मणभूतपितृ जन्यत्वेन पुत्र ब्राह्मण्यसिद्धिः । तस्सिद्वौ च बाह्मणभूतपुत्रजनकत्यापितृवामप्रसिद्धिरिति । अविप्लुतेन ब्राह्मणेनाविप्लुतायां ब्राह्मण्यामुत्तादितो ब्राह्मग इत्यविप्लुतमातापित्रुपदेशस्तत्सहकारीत्यपि श्रद्धामात्रम् । प्रमागतोऽप्रतिपन्नेऽर्थे वास्तवोपदेशा- १० संभवात्सकलशून्यतोपदेशवत् । अथ प्रत्यक्षत एव ब्राह्मण्यं प्रतीत्य यथोक्तोपदेशो विधीयते । तदसत्यम् । परस्परश्रेयःप्रसंगान् । सिद्धे हि ब्राह्मण्यप्रत्यक्षत्वे प्रनागभूतत्रयोक्तोपदेशसिद्धिः । तसिद्धौ च तथाभूतोपदेशसहकृतेनेन्द्रियेग ब्राह्मणप्रत्यक्षतासिद्धिरिति । अविप्लु. तत्वं च विवक्षितपित्रपेक्षयाऽनादिकालपितृप्रवाहापेक्षया वाभिप्रेतम् । १५ यदि विवक्षितपित्रपेक्षया तत्राप्यनयोस्तजन्मन्प्रविप्लुतत्वमभिमतमना. दिकाले वा । तज्जन्मनि चेत्तर्हि केन तत्र तयोः प्रतीयेत पुत्रेणा. न्यैर्वा । न तावत्पुत्रेण । स्वजन्मकाले तस्य तद्विवेवनासामर्थ्यात् । नाप्यन्यैः । तद्धि तैः प्रत्यक्षतः प्रतीयतानुमानादागमाद्वा । न तावप्रत्यक्षतः । अयमेतस्मादेवैतस्थामुत्पन्न इत्येवं रूपस्यार्थस्याग्दिशा २० प्रत्यक्षीकर्तुमशक्यत्वात् । नाप्यनुमानात् । प्रत्यक्षाविषथे भवतानुमानानभ्युपगमात् । न च पित्रोरविप्लुतत्वे किंचिल्लिङ्गमस्ति । तद्विसंवृताकारादिविशेषोऽस्त्येवविलक्षणता वा । न ताव प्रथमः पक्षः । दुश्वारिणीनामतीव संवृताकारदर्शनात् । द्वितीय पझोऽपि न श्रेयान् । यतो यदि वितेतरप्रभवापत्येषु विलक्ष. २५ शाकारता सिद्धयेत्, तदानीमविलशगाकारापत्योपभाषित्रोरवि.
"Aho Shrut Gyanam"