Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्वालोकालङ्कारः
[ परि. ५ सू. ८
द्विशेषलाभोऽस्य संयोगविभागेष्वनपेक्षं कारणमित्यनेनैव गुणेभ्यो व्यवच्छेदस्यैतदर्भीीदृष्टस्य सिद्धत्वात् । यदाह स एव - 'संयोगविभा गेष्वनपेक्षं कारणमित्येतावत्कर्मलक्षणमेकद्रव्यमगुणमित्यभिधानं तु कर्मस्वरूपोपवर्णनार्थं न पुनः कर्मलक्षणार्थम् ' इति । एवं धनेन ५ ब्रुवतानक्षरमिदमाख्यायि निरर्थकमेवेदमभिधानमत्रेति । किं चेदमपि लक्षणं नावदातमिति व्याप्तिदोषावतारात् । संयोगविभागयोर्गुणयोरपि संयोगविभागोत्पत्तावनपेक्ष कारणत्वात् । तावपि हि तदुत्पत्तौ समवायिकारणव्यतिरिक्तं कारणान्तरं नापेक्षते । नन्वपेक्षेते एव कारणान्तरं तत्साधारणमसाधारणं वा । साधारणं चेतत्कि कर्मपक्षे काकैर्म१० क्षितं साधारणस्येश्वरबुद्ध्यादेः कारणस्योपेक्षणीयस्य त्रिः स्वयमेवानेनाभिधानात् । असाधारणं चेत्तदप्यत्राक्षूणमीक्ष्यत एव । असाधारणस्य पूर्वसंयोगाभावस्योत्तरे संयोगे कर्तव्येऽनेनापेक्षणात् । कर्म हि विभागमारभ्य विभागात्पूर्वसंयोगनिवृत्तावेवोत्तरसंयोगमारभत इति । अथ पूर्वसंयोगे सत्युत्तरसंयोगो न भवतीत्युत्तरसंयोगोत्पत्ती पूर्वसंयोगः १५ प्रतिबन्धकस्तस्मात्पूर्वसंयोगाभावविशिष्टं कर्मोत्तरसंयोगमारभते
}
न च प्रतिबन्धकाभावविशिष्टस्य कर्मणः कारणत्वे सापेक्षकारणत्वप्रसंगो गुरुत्ववत्, यथा पतनकर्मणि निरपेक्ष कारणं गुरुत्वम् । अथ च संयोगाभाववदेव पतनकारणमिति चेत् । तदप्ययुक्तम् । यतो यदि प्रतिबन्धकाभावसह कारिसापेक्षत्वेऽप्यस्यानपेक्षकारणत्वं कथ्यते । २० किमिदानीं सापेक्षकारणं स्याद्वीजादेरप्यनपेक्ष कारणत्वापत्तेः । यतु गुरुत्वं दृष्टान्तीकृतम् । तदपि नोचितम् । तस्यापि सापेक्षस्यैव पतनकारणत्वोपपत्तेः सामग्र्या एव निरपेक्षकारणत्वव्यवस्थापनात् । पञ्चप्रकारत्वमेतरपादशि तदपि नोपपद्यते ।
▸
९४६
२५
यच्च
तथा
मी अस्य पञ्च प्रकाराः । उत्क्षेपणमपक्षेपणमाकुञ्चनं प्रसारणं गमनमिति । तथा च सूत्रम्- 'उत्क्षेपणमपक्षेपण माकुञ्चनं प्रसारणं
१ वं द. १।१।७२
"Aho Shrut Gyanam"

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284