Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ५ सू.८
दशायामविशेषात् । न .... .... .... .... .... .... .... .... .... प्यौपाधिक एवेति वक्तव्यम् । तत्रोपाधेः कस्याप्यनुपलक्षणात् । तथापि तत्कल्पनायामुक्षेपणादिप्रत्ययस्यापि तथात्वापत्ते: कुतः कर्मणः पञ्चधात्वं स्यात् । यदपि क्षणिकत्वं साधर्म्यमिति चेत् । ५ तदपि नोपपन्नम् । धानुष्कदेशालयदेशं यावदाणादावे कस्यैव कर्मणः समुपलम्भात् । सदृशापरापरकर्मक्षणोत्पादाकेशनखादिवत्तत्र तथा प्रतीतिरिति चेत् । नैतत्सत्यम् । एकत्वबाधकोपदर्शनमन्तरेण तथा कल्पनानुपपत्तः । क्षणिकत्वे चास्य कथमुक्षेपणमिदमित्यादि. प्रत्ययोत्पत्ति: स्यात् । तद्युत्क्षेपणत्वादिजात्यभिव्यञ्जकः कर्मक्षणस्तत्समुदायो वा भवेत् । न तावत्तत्क्षणो यतो यावति प्रदेशे परमाणोरनुप्रवेशः .... .... .... .... .... .... .... यदप्यवादि 'अनुवृत्तप्रत्ययकारणलक्षणं, सामान्यं द्विविधं परम
परं नित्यमेव' इति तत्र कोऽयमनुवृत्तः सामान्यपदार्थ परीक्षणम् ।
प्रत्येया नाम । किं च परमपरं वा १५ सामान्यमिति । अनुगतप्रत्ययोऽनुवृत्तप्रत्ययः । परसामान्य
सत्ताख्यम् । तच्च त्रिषु द्रव्यगुणकर्मसु पदार्थेष्वनुवृत्तप्रत्ययस्यैव कारणत्वात्सामान्यमेवोच्यते न विशेषः। अपरं तु द्रव्यत्वगुणत्वकर्मत्वादिलक्षणम् । तच्च स्वाश्रयेषु पृथिव्यादिप्यनुवृत्तप्रत्ययहेतुत्वासामान्यमित्युच्यते । स्वाश्रयस्य च विजातीयेभ्यो व्यावृत्तप्रत्ययहेतुतया विशेषणात्सामान्यमपि सद्विशेषसंज्ञा लभते । तथा हि- द्रव्यादिप्वगुण इत्यादिकापीयं व्यावृत्तबुद्धिरुत्पद्यते । तां प्रति द्रव्यत्वादिसामान्यानामेव हेतुत्वं नान्यस्य । न ह्यगुणत्वादिकमपरमस्ति । अपेक्ष्यभेदाच्चैकस्य सामान्यविशेषभावो न विरुद्धयते । यद्वा सामान्य
रूपता मुख्यतो विशेषसंज्ञा तूपचारतो विशेषाणामिव द्रव्यत्वादी२५ नामपि व्यावृत्तबुद्धिनिबन्धनत्वादिति चेत् । अत्रोच्यते । यदुक्तम्--
'अनुगतप्रत्ययोऽनुवृत्तप्रत्ययम्' इति तत्रानुगतश्चासौ प्रत्ययश्चेत्यनुगत
"Aho Shrut Gyanam"

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284