Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सु. ८ त्वेनाविनाशनिश्चयात् । इयं तु पाट्यमाने वंशे दलक्रिया द्रव्यारम्भकसयोगप्रतिद्वन्द्वीभूतविभागारम्भिकोपलभ्यत इति नासौ नमसो विभागमारभेतेत्यत एषा स्थितिरस्तीति विभागजविभागकल्पना क्रियते
संयोगान्तं कर्मेति तावस्थितम् । अन्यथा हि तस्य कालान्तर५ स्थायित्वं नित्यद्रव्यसमवेतस्य च नित्यत्वं स्यात् । तस्मात्कर्मणोऽचिरजीवित्वात्तदविनाशकेन संयोगेन भवितव्यम् । उत्तरश्च संयोगः पूर्वसंयोगोपरमे सति जायते नान्यथा । न च विभागव्यतिरिक्तः कश्चन संयोगस्य हन्ता समस्ति ।
कर्मानन्तरसंयोगजन्म निर्मातकौशलम् ।
न हि प्राक्तनसंयोगविनाशाय प्रकल्प्यते ।। ६८३ ॥ तस्माद्विभागेनैव संयोगवैरिणा भाव्यम् । स च यदधिकरणो विभागस्तदधिकरणमेव संयोगमुपशमयति । न ह्यङ्गुलिविभागः । कुण्डबदरसंयोगोपमर्दाय प्रभवतीत्यतो न वंशदलवृत्तिविभागो दलाकाश.
संयोगमपहन्तुमलमिति । नूनं दलाकाशसंयोगविरोधिना दलाकाश१५ विभागेन भवितव्यम् । तदिदानीं तस्योत्पत्तिकारणचिन्तायां
क्रियाया वंशदलविभागमात्रोपजननचरितार्थत्वातन्निर्माय विभागान्तरनिर्माणे विरम्य व्यापारासंवेदनावश्यं वंशविभाग एवं प्रत्यासन्नतया दलाकाशविभागारम्भकोऽभ्युपगमनीयः । एवमनभ्युपगमे कर्मनित्यत्व
प्रसंगात् । कारणाकारणविभागात्तु विभागः करकुडयविभागाकुड्य२० कलेवरविभागः । कलेवरकारणं हि करस्तदकारणं च कुडयं
तयोविभागादयं जायते । न ह्ययं शरीरक्रियाकार्यः । तदानीं शरीरस्य निष्क्रियत्वात् । नापि हस्तक्रियाकार्यः । व्याधिकारणस्य कर्मणो विभागहेतुत्वादर्शनात् । अतः कारणाकारणविभागस्तस्य कारणमिति
कल्प्यते । संयोगवदस्यपि मूर्तामूर्तानेकद्रव्यप्रदेशवादयो२५ (तित्वात् । येन ) ? वस्मयं विभागशब्दहेतुः । विभागहेतुत्वं
दर्शितम् । शब्दहेतुत्वं तु वंशे पाट्यमाने सति योऽयमाद्य:
"Aho Shrut Gyanam"

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284