Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. ५ सू. ८]
स्याद्वादरत्नाकरसहितः
तयोत्पतेर्न समानशब्दकलकलश्रुतिरिति मतम् । तदैकदिक्केषु समानप्रणिधिषु श्रोतृषु स्थितेप्वत्यासन्नश्रोतृश्रुतस्य परापरश्रोतृश्रवणविरोधः । परापर एव शब्दः परापरश्रोतृभिः श्रूयते न पुनः स एवेति चेत् । स तर्हि परापरः शब्दः पूर्वपूर्वश्रोतृश्रुतशव्दात्प्रादुर्भवेत्ताल्वाद्याकाशसंयोगादेव वा । न तावत्ताल्वाद्याकाशसंयोगात् । यतो ५ यत्रैवायमसमवायिकारणभूतोऽस्ति तत्रैव कार्यमुत्पादयितुष्टेि । तन्तुसंयोगादौ तथा दर्शनात् । न च परापरश्रोतृश्रोत्रप्रदेशेषु ताल्वाद्याकाशसंयोगः समस्ति । नापि पूर्वपूर्वश्रोतृश्रुतशब्दात्प्रत्यासन्नतमश्रोतृश्रुतम्य शब्दस्यान्त्यत्वाच्छब्दान्तरारम्भकत्वविरोधात् । तथा च कथं शेषश्रोतृणां तच्छ्वणं स्यात् । तस्यापरशब्दारम्भकत्वे वान्त्य एव १० शब्दः श्रूयते नानन्त्य इति सिद्धान्तव्याघातः । अथ प्रत्यासन्नतमश्रोतारं । प्रत्यसौ शब्दोऽन्त्यस्तेन श्रयमाणत्वान्न प्रत्यासन्नतर तेनास्याश्रवणात्तेन च श्रूयमाणोऽसौ तमेव प्रत्यन्तो न तु प्रत्यासन्न प्रति । तत एव सोऽपि तमेव प्रत्यन्तो न दूरश्रोतारं प्रतीति मतिः । सापि न श्रेयसी । शब्दस्यैकस्यान्त्यत्वानन्त्यत्वविरोधात् । एकद्रव्यः शब्दः १५ सामान्यविशेषवत्त्वे सति बाखैकेन्द्रियप्रत्यक्षत्वाद्रूपादिवदित्यतोऽनुमानात् । अत्र परमाण्वादिभिर्व्यभिचारपरिहारार्थमिन्द्रियप्रत्यक्षत्वादिति तथापि घटादिनानेकान्तम्तन्निवृत्त्यर्थमेकेति । एकेन्द्रियप्रत्यक्षत्वादित्युच्यमानेऽप्यात्मना व्यभिचारस्तन्निरासार्थं बाह्येति । रूपत्वादिनानेकान्तनिराकरणार्थं च सामान्यविशेषवत्त्वे सतीति । तथा कर्मापि शब्दो न भवति संयोगविभागाकारणत्वाद्रूपादिवदेव । आ( अ )तश्च न द्रव्यं न कर्म शब्दो, अनित्यत्वे सति नियमेनाचाक्षुषप्रत्यक्षत्वात् । यदेवं तत्तथा । यथा रसादिः । तथा च शब्दम्तम्मात्तथेति । आत्मना व्यभिचारपरिहारार्थमनित्यत्वे सतीति । तथाप्यचाक्षुषप्रत्यक्षपरिच्छिद्यमानद्रव्यकर्मभ्यामनेकान्तः । तव्यवच्छित्तये नियमेनेति । २५ तयोः शब्दादियदचाक्षुषप्रत्यक्षत्वनियमासंभवात् । तथाशब्दो न द्रव्यं
"Aho Shrut Gyanam"

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284