Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 227
________________ ९३८ प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सु. ८ घटनशक्तिरपि कृपीटयोनिर्गुणोऽस्तु । नाम्त्येव सा काचिदिति चेत् । गुरुत्वमपि मा भूत् । तदभावे कथं पतनभिति चेत् । शक्त्यभावे स्फोटोऽपि कथम् । प्रतिबन्धाभावसहकृता कृशानोरिति चेत् । पतनमपि संयोगरूपप्रतिबन्धकविशेषाभावेन सहकृतात्फलादेरस्तु । ५ ततो यदि गुरुत्वं गुणोऽभ्युपगम्यते तदा प्रतिकार्य भिन्नशक्तिकत्वा दावानामायातमानन्त्यं गुणानाम् । लघुत्वं च कुतो न गुणः । गुरुत्वाभावरूपत्वात्तम्य न गुणत्वमिति चेत् । गुरुत्वमपि लघुत्वाभावः किं न स्यात् । ननु गुरुत्वाभावरूपत्वे तारतम्यं न स्यादित्यन्यत्रापि समानम् । ननु पतनरूपकार्यदर्शनाद्गुरुत्वमनुमिमीमहे । लधुत्वं तु १० कुतोऽनुमातव्यमिति चेत् । कुत्रापि तावदुत्पन्नात् । प्रतीत हि निर्वातनिष्कम्पप्रदीपकुलेषुत्पतनं कचित्तिर्यपवनान्नितिं हि तियपवनं पवने । यद्यपि चात्र म्पर्शवहादरपुद्गलत्वेन गुरुत्वमपि जलभूभ्योरिव निर्मीतमस्ति तथापि वस्तुस्वाभाव्याल्लघुत्वमेवात्रातिशयवत् । जलभूम्योस्तु गुरुत्वमेव । अत एव न तयोः पवनवदुत्पतनमपि संपद्यते । १६ यदा तु नाराचे समारोपस्तयोः क्रियते तदैकतरपाश्चारोपितगरीयो द्रव्येणान्यतरगुरुद्रव्यम्य गुरुत्वे प्रतिबद्धे लघुत्वस्योत्कलितस्य भावाद्भवत्येवोत्पतनम् । अत एव च निश्चीयतेऽस्मात्तस्य लघुत्वं यतो व्यवहरन्तीदमस्माल्लुध्विति निपतद्गरीयो द्रव्यकारितमेवास्योत्पतनमिति चेन् । नैवे विपर्ययस्यापि कल्पयितुं सुशकत्वात् । शक्यं ह्येवमपि वक्तुमुत्पतल्लघुद्रव्यकारितमिति सिद्धम् । स्वतन्त्रावस्थायां तु तस्य गुरुत्वमेवातिशयवदिति सम्यैव कार्य जायते न लघुत्वम्येति । सैद्धान्तास्तु गुरुत्वं लघुत्वं च स्पर्शविशेषावेतो म्पर्शनप्रत्यक्षोपलक्ष्यावित्याहुः ! तो च कथंचिद्भिन्न प्राक्म्पर्शगुणसाधनादेव सौगतं प्रति प्रसिद्धौ बोद्धव्यौ । एवमेव स्नेहरूक्षतास्पर्शावपि २५ वक्ष्यमाणो । द्रवत्वमपि यदि परिणामविशेषः स्कन्धानाम १ कृपीटयोनिः - अग्निः। २० "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284