________________
९३८
प्रमाणनयतत्त्वालोकालङ्कारः
परि. ५ सु. ८
घटनशक्तिरपि कृपीटयोनिर्गुणोऽस्तु । नाम्त्येव सा काचिदिति चेत् । गुरुत्वमपि मा भूत् । तदभावे कथं पतनभिति चेत् । शक्त्यभावे स्फोटोऽपि कथम् । प्रतिबन्धाभावसहकृता कृशानोरिति चेत् । पतनमपि संयोगरूपप्रतिबन्धकविशेषाभावेन सहकृतात्फलादेरस्तु । ५ ततो यदि गुरुत्वं गुणोऽभ्युपगम्यते तदा प्रतिकार्य भिन्नशक्तिकत्वा
दावानामायातमानन्त्यं गुणानाम् । लघुत्वं च कुतो न गुणः । गुरुत्वाभावरूपत्वात्तम्य न गुणत्वमिति चेत् । गुरुत्वमपि लघुत्वाभावः किं न स्यात् । ननु गुरुत्वाभावरूपत्वे तारतम्यं न स्यादित्यन्यत्रापि
समानम् । ननु पतनरूपकार्यदर्शनाद्गुरुत्वमनुमिमीमहे । लधुत्वं तु १० कुतोऽनुमातव्यमिति चेत् । कुत्रापि तावदुत्पन्नात् । प्रतीत हि निर्वातनिष्कम्पप्रदीपकुलेषुत्पतनं कचित्तिर्यपवनान्नितिं हि तियपवनं पवने । यद्यपि चात्र म्पर्शवहादरपुद्गलत्वेन गुरुत्वमपि जलभूभ्योरिव निर्मीतमस्ति तथापि वस्तुस्वाभाव्याल्लघुत्वमेवात्रातिशयवत् ।
जलभूम्योस्तु गुरुत्वमेव । अत एव न तयोः पवनवदुत्पतनमपि संपद्यते । १६ यदा तु नाराचे समारोपस्तयोः क्रियते तदैकतरपाश्चारोपितगरीयो
द्रव्येणान्यतरगुरुद्रव्यम्य गुरुत्वे प्रतिबद्धे लघुत्वस्योत्कलितस्य भावाद्भवत्येवोत्पतनम् । अत एव च निश्चीयतेऽस्मात्तस्य लघुत्वं यतो व्यवहरन्तीदमस्माल्लुध्विति निपतद्गरीयो द्रव्यकारितमेवास्योत्पतनमिति चेन् । नैवे विपर्ययस्यापि कल्पयितुं सुशकत्वात् । शक्यं ह्येवमपि वक्तुमुत्पतल्लघुद्रव्यकारितमिति सिद्धम् । स्वतन्त्रावस्थायां तु तस्य गुरुत्वमेवातिशयवदिति सम्यैव कार्य जायते न लघुत्वम्येति । सैद्धान्तास्तु गुरुत्वं लघुत्वं च स्पर्शविशेषावेतो म्पर्शनप्रत्यक्षोपलक्ष्यावित्याहुः ! तो च कथंचिद्भिन्न प्राक्म्पर्शगुणसाधनादेव
सौगतं प्रति प्रसिद्धौ बोद्धव्यौ । एवमेव स्नेहरूक्षतास्पर्शावपि २५ वक्ष्यमाणो । द्रवत्वमपि यदि परिणामविशेषः स्कन्धानाम
१ कृपीटयोनिः - अग्निः।
२०
"Aho Shrut Gyanam"