Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
पारे. ५ मू. ८]
स्याद्वादरत्नाकरसहितः
भावापत्तेः । एतेन ‘यदि हि भिद्यमानवंशाद्यवयविद्रव्यस्य' इत्यादि प्रत्युक्तम् । योऽपि कारणाकारणविभागाद्विभागोऽभ्यधायि सोऽपि नोपपद्यते । करक्रियायां सत्यामवश्यमवयविनि क्रियायाः प्राक्प्रसाधनात्, इति कमंज एव विभागोऽस्ति न विभागजः । यदुक्तं 'परत्वमपरत्वं च' इत्यादि तत्र परत्वापरत्वे रूपादि च पदार्थ ः सहैवोत्पद्यते । न त्वपेक्षा ५ बुद्धिवशात्पश्चात् । तस्या द्वित्वादाविवाभिव्यञ्जकत्वेनैव व्यवस्थितेः । किं च कालापेक्षयोः परत्वापरत्वयोरपेक्षात्रुद्धिकाले कथमुत्पत्तिरुत्पद्यते । युवस्थविरपिण्डयोहि परापरकालप्रदेशाभ्यां संयोगम्तदुत्पादकोऽकथि। न च यदा देवदत्तम्यापेक्षाबुद्धिस्तदा तौ विद्यते यतस्ताभ्यां तत्संयोगः स्यात् । कालम्य नित्यत्वात्तदापि तौ स्त एवेति चेत् । ननु कालभ्य १० नित्यत्वे तयोरभाव एव भवेत् । ननु तदानी सत्तानित्यम्यैकरूपत्वेन देशासंभवात् । यौ तु कल्पितो देशौ तौ तदानीमसन्तावेवेति कथं ताभ्यां तसंयोगः स्यात् । अपि च परत्वापरत्ववन्मध्यममिति व्यवहारकारणं मध्यमत्वमपि किं न कक्षीक्रियते । ननु कुतः कारणादम्यो. त्पत्तिः स्यादिति चेत् । यत एव तदाधारभूतम्य पदार्थस्य । कुतो वा १५ परत्वापरत्वयोरप्युत्पादो निगद्यते । अपेक्षाबुद्धेनिमित्तात्परापरदिकालप्रदेशसंयोगादसमवायिकारणाचेति चेत् । न त्विदमप्यपेक्षाबुद्धेमध्यमदिकालप्रदेशसंयोगाचोत्पत्म्यते को दोषः । केवलमियमपेक्षाबुद्धिः संनिकृष्टासनिकृष्टोभयगोचरेति मध्यमौ दिक्कालौ न कौचिद्विवेत इति चेत् । किं मध्यस्थपदार्थदेशे तयोरसत्त्वान्नित्यव्यापकत्वात्तथा २० व्यवहाराभावाद्वा । नायः पक्षः । अनभ्युपगमात् । न द्वितीयः । परापरदिकालयोरप्यभावापत्तेः । न तृतीयः । मध्यमादिक्प्रदेशो मध्याहोऽयमिति दिकालप्रदेशायास्तच्यवहारदर्शनात् । यथा च मध्यमत्वमुपचरितमनयोस्तथा परत्वापरत्वे अपीति मध्यमत्वमपि वा गुणत्वेन स्वीकरणीयम् । परत्वापरत्वे अपि वा तत्त्वेन त्यज्यताम् । नान्तराव- २५ स्थातुं लभ्यते । शेषमनयोर्द्धित्वादिवढ्षणीयम् ! तदेव चैते ताथा
"Aho Shrut Gyanam"

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284