Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 210
________________ परि. ५ स. ८ ] स्याद्वादरत्नाकरसहितः ९२१ एतच्चानुपपन्नम् । न ह्यवयवैभिन्नोऽवयवी निष्पाद्यत इत्यत्र प्रमाणमस्ति यतस्तद्वर्तिभिस्तैस्ते तत्रारभ्येरन् । द्रव्यं तु प्राक्तनाकारपरित्यागेनोतरमाकारमाक्रमदुपलभ्यते यथा पिण्डाकारपरित्यागेन कुम्माकारमाकालयन्ती मृत् । ननु तन्तवः कुविन्दकरव्यापारात्पटमारममाणा दृश्यन्ते । नैवम् । तत्रापि पार्थिवद्रव्यस्यैव विशकलिततन्तुपर्यायपहाणेन ५ समुदितत्वपर्यायप्राप्तेर्दर्शनात्तत्समुदायस्यैव च पटद्रव्यव्यपदेश्यत्वात् । न चैवं पटस्य निरवयवत्वं स्वावप्रवद्रव्याद्रकातिरेकेण पटस्यापि सावयवत्वात् । तस्मान्न रूपादीनां स्वाश्रयादन्यत्रारम्भकत्वं युक्तम् । वैशेषिकगुणा इति च कोऽर्थः-विशेषो व्यवच्छेदस्तस्मै ये भवान्त गुणास्ते वैशेषिकगुणा रूपादयः । ते हि स्वाश्रयमितरस्माद्वयव. १०. च्छिन्दन्ति न सांख्यादयः । तेषां स्वतो विशेषाभावात् । यस्तु तेषां विशेषः स स्वाश्रयविशेषकृत एवेति चेत् । तदसंगतम् । गुरुत्ववेगनैमित्तिकद्रवत्वादीनामपि वैशेषिकगुणत्वापत्तेः । तेषामपि स्वाश्रयस्य मूर्तिमतः पृथिव्यादेव्यस्येतरस्मादमूर्तादाकाशादेव्यवच्छेदकत्वात् । अथ गुरुत्वस्य पृथिव्युइकोबैगय पृथिव्यादिषु चतुर्षु नैमित्तिकत्वस्य १५. पृथ्वीतेजसो: साधारणधर्मत्वात् । सामान्यगुणत्वं तर्हि रूपादीनामपि केषांचित्तद्भवेत्तेषामपि द्रव्यत्रयचतुष्टयद्रव्यसाधारणधर्मत्वात् । समानजातीयकारणगुणपूर्वकत्वं चावयवैरवयव्यारम्भे पराकृते पराकृतमेव यावव्यभावित्वमपि नामीषां संगच्छते । यस्मादेतेषां पर्यायप्रवाहसत्त्वापेक्षयकपर्यायसत्त्वापेक्षया वाभिधीयेत । न । आद्यपक्षे विप्रति- २० पत्तिः । घटादिद्रयं यावदमीषामपरापरेषामुत्पदिष्णूनां प्रवाहस्य स्वीकारातस्य कथंचित्तदात्मकत्वात्याकजानामप्येवं यावद्व्यभावित्वापत्तेश्च । द्वितीयपक्षे तु प्रत्यक्षपीडा । सत्येव पटादौ प्रत्यग्राणां तेषां विनाशेन पुराणानामुन्मज्जतां प्रत्यक्षेण प्रेक्षणात् । न च पाकजोत्पत्तिक्रमेण पटादिरूप्यन्य एवो- २५ त्पद्यत इति वाच्यम् । अत्र प्रमाणाभावात् । सर्वस्योपन्यम्यमानस्य "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284