Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. ५ सू. ८ स्याद्वादरत्नाकरसहितः शतमिति न किंचिजानीमो विंशतिपञ्चकं तु दद्म इत्येवं तेषां व्यवहारदर्शनात् । द्वितीये त्वेकाधिकपरार्धेऽपि विद्वद्भिर्व्यवहरणास्कथं न तस्याः संख्यात्वं स्यात् । तथा च दृश्यते विदुषां व्यवहारः 'परार्धानां परार्धानि प्रसूते श्लोकतर्णकान्' इत्यादि । अथ गणितशास्त्रे--'मध्यं परार्धमाहुर्यथोत्तरं दशगुणं तज्ज्ञाः ' इति परार्धमेव ५ यावदस्या अभिधानात्तदन्तैवेयमवसीयत इति चेत् । तदयुक्तम् । सदभिन्नस्याभिधेयाव्यापकत्वादियत्ता हि संख्या समाख्यायते । सा च परार्ध इवैकाधिकपरार्धादावप्येवंभूतैवानुभूयते । किंचेदं गणितशाम्यं नियामकतया व्याख्येय किंतूपलक्षक (ण) तया । एवमन्यदपि दशगुणया वृद्धथा अङ्कस्थानं ज्ञेयमिति । 'यंत्र इयत्ताव्यवहारः १० परिसमाप्यते स परार्धः' इति श्रीधरः । सोऽपि यद्येवं तेन वचसा दशगुणितं मध्यं परार्धशब्दाभिधेयमभिदधीत तदा प्राक्तनेनैवापास्तः । अथ यतः कुतोऽपि पुरस्तादियत्ताव्यवहारो नास्ति तत्परार्धाभिधेयमभिदध्यात्तदा सर्ववाद्यविवादप्रतिपन्नप्रामाण्यगणितशास्त्रबाधापत्तिः । सत्र दशगुणितमध्यस्य परार्धाभिधेयत्वेन प्रसिद्धेः । यच्चोक्तम्- १५ ' एकत्वेभ्योऽपेक्षानामकानेकविषयबुद्धिसहितेभ्यो निष्पत्तिः । इति तदप्ययुक्तम् । यतोऽनेकविषयबुद्धिसहितेभ्य इत्यत्र किभेकविषयबुद्धिसाहित्याभावो विवक्षायां चक्रे द्विव्यादिपदार्थगोचरसाहित्यं वा । यद्याद्यः पक्षस्तदा सुतमत्तमूछिताद्यवस्थास्वप्यस्य भावावित्वादिसंख्योत्पत्तिः कथं न स्यात् । अथ द्वितीयपक्षः । तथा च श्रीधरः- २० 'अनेकशब्द एको न भवतीति व्युत्पत्त्या द्वयोर्बहुषु च द्रष्टव्यः' इति । अत्र च परस्पराश्रयदोषः । उत्पन्ने हि द्वित्वादी तत्र तद्धिरुत्पत्स्यते । तदुत्पती च द्वित्वादेरुत्पत्तिरिति । अथ नैकमनेकमेकत्वाभावविशिष्टं वस्तु तद्विषयबुद्धिसहितेभ्य इत्यत्र विवक्षितम् ।
१ न्या. के. पृ. ११५ पं. ७ 'यत्र' इत्यत्र यस्मिन्' इत्यस्ति न्यायकन्दल्याम् । . २ था. क. पृ ११२ पं. १२।
"Aho Shrut Gyanam"

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284