Book Title: Supasnahachariyam Part 01
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 180
________________ भीमकुमारकहा । १७३ वरवराणंपि हु बहुविहवा हिविहुरियंगाण | धम्मसवणम्मि जायइ कहं नु बुद्धीवि के सिंपि ? ||२९|| निरउवमगम्भनिवासजम्मदुक्खा भागणं होउं । अन् य जणियपावा बालच्चिय केवि विहति ॥ ३० ॥ किच्चा चिविवे बुद्धीवि न होइ मंदहिययाण । सवणग्गहदुलहत्तं भणियं चि धीरपुरिसेहिं ||३१|| आलस्समोहवंता थंभा कोहा पमाइकिवणत्ता । भयसोगा अन्नाणावक्खेवको ऊहलारमणा ||३२|| एहिं कारणेहिं लट्टू सुदुलहपि माणुस्सं । न लहइ सुई हियकरि संसारुत्तारणि जीवो ॥ ३३ ॥ मिच्छाभिनिवेसविडंवियाण सद्धाए परिणई कत्तो । तत्तत्थामयपाणं गालिज्जंतंपि वैमंताणं ? ||३४|| दुलहो य मंदसत्ताण संजमो संजमम्मि वेरग्गो । जत्तो लब्भर मोक्खो अनंतभवदुक्खपडिवक्खो ।। ३५ ।। जाया य धम्मसवणे जाव इमा तुम्ह परमसामग्गी । उत्तरगुणेसु जत्तं काउं सहलं इमं कुह ||३६|| ता भो देवाणुपिया ! दुत्तरभवसायरं समुत्तरह । जइ जिणदिक्खानावं आरुहह तुमे लहुं चेव ||३७|| अह असमत्था तत्थवि सम्मं सम्मत्तमूलगिहिधम्मं । पडिवज्जह जह पावह पारं भवजलहिणो कमसो ||३८|| तो भालयलनिवेसियकरकमलो नरवरो भणइ सूरिं । नाहं नाह ! समत्थो जइधम्मसमुज्ज मे इन्हि ॥ ३९ ॥ ता गिहिधम्मो सम्मं दिज्जउ पसिऊण जइ अहं जोग्गो । तो गुरुणा वरविहिणा दिनो सेऽणुव्वयाईओ || सव्वविरई पवन्ना केवि हु अन्ने उदेसओ विरई । सम्मत्तमित्तमन्ने तह य समित्तो कुमावि ॥४१॥ सम्मत्तं पडिवज्जइ सम्मं अइयारपंक निम्मुकं । अह नमिजं मुणिनाहं परिसा नियठाणमणुपत्ता ||४२॥ वररूपधराणामपि हि बहुविधदुःखव्याधिविधुरिताङ्गानाम् । धर्मश्रवणे जायते कथं नु बुद्धिरपि केषामपि ? ।। निरयेोपमगर्भनिवासजन्मदुःखानां भाजनं भूत्वा । अन्ये च जनितपापा बाला एव केऽपि विघटन्ते ॥३०॥ कृत्याकृत्यविवेके बुद्धिरपि न भवति मन्दहृदयानाम् । श्रवणग्रहदुर्लभत्वं भणितमेव धीरपुरुषैः ॥३१॥ आलस्यमोहवन्ताः स्तब्धाः क्रोधिनः प्रमादिकृपणार्ताः । भयशोकाज्ञानावक्षेप कौतूहलारमनसः ॥३२॥ एतैः कारणैर्लब्ध्वा सुदुर्लभमपि मानुष्यम् । न लभते श्रुतिं हितकरी संसारोत्तारिणीं जीवः ||३३|| मिथ्याभिनिवेशविडम्बितानां श्रद्धायाः परिणतिः कुतः । तत्त्वार्थामृतपानं गाल्यमानमपि वमताम् ? ॥३४॥ दुर्लभश्च मन्दसत्त्वानां संयमः संयमे वैराग्यम् । यतो- लभ्यं ते मोक्षोऽनन्तभवदुःखप्रतिपक्षः ||३५|| जाता च धर्मश्रवणे यावदियं युष्माकं परमसामग्री । उत्तरगुणेषु यत्नं कृत्वा सफलामिमां कुरुत || ३६ ॥ तस्माद् भो देवानुप्रियाः ! दुस्तरभवसागरं समुत्तरत । यदि जिनदीक्षानावमारोहत यूयं लध्वेव ||३७|| अथासमर्थास्तत्रापि सम्यक् सम्यक्त्वमूलगृहिधर्मम् । प्रतिपद्यध्वं यथा प्राप्नुत पारं भवजलधेः क्रमशः॥ ३८ ॥ ततो भालतलनिवेशितकरकमलो नरवरो भणति सूरिम् । नाहं नाथ ! समर्थो यतिधर्मसभुद्यम इदानीम् ॥३९॥ तस्माद् गृहिधर्मः सम्यग् दीयतां प्रसद्य यद्यहं योग्यः । ततो गुरुणा वरविधिना दत्तस्तस्याणुत्रतादिकः ॥४०॥ सर्वविरतिं प्रपन्नाः केऽपि खल्वन्ये तु देशतो विरतिम् । सम्यक्त्वमात्रमन्ये तथा च समित्त्रः कुमारोऽपि ॥ ४१ ॥ सम्यक्त्वं प्रतिपद्यते सम्यगतिचारपङ्कनिर्मुक्तम् । अथ नत्वा मुनिनाथं परिषद् निजस्थानमनुप्राप्ता ॥४२॥ १ क. ख. वमिराणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282