Book Title: Supasnahachariyam Part 01
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
राहडमंतिकहा।
२४३ तो राया पुरलोओ मंतियणो मंडलीयमाईया । विम्हियहियया पति अहह ! अच्छरियमच्छरियं ॥४४॥. तो राया भणइ तयं किं खयर ! इमंति कहसु सम्भावं। न भवामि अहं खयरो नरपुंगव ! इंदियालीओ॥ इय जपते तेसिं सपरियणो नरवई वि तोसेण । सव्वंगियमाभरणं कडगाइं देइ, इत्तो य ॥४६॥ पत्थावोत्ति मुणित्ता सहसा गयणंगणाओ अवयरिओ। चारणमुणी महप्पा चउनाणी ताण पुण्णेहिं ॥४७॥ सपरिग्गहो य राया अब्भुट्टाणं करेइ पणमइ य । उवणमियं सीहासणमह तत्थ मुणिम्मि उवविटे ॥४८॥ संवरियं पेच्छणयं मुणिणावि य देसणा समारद्धा । संवेयविवेयकरी सुणंति सव्वे तमुवउत्ता ॥४९॥ तथाहिजह एस इंदियाली दंसइ खणनस्सराई रूवाइं । तह कम्मसुत्तहारो सुत्तइ जीवाणवत्थाओ ॥५०॥ पमं चिय बालत्तं तत्तो कुमरत्तजुवणत्ताई । तत्तो य वुड्ढभावं कयाइ पंचत्तसंपत्ती ॥५१॥ देवपि कुणइ तिरियं मणुयं वा, माणपि नेरइयं । देवं वा मणुयं वा तिरियं वा, तिरियमवि एवं॥५२॥ नेरइयंपि हु तिरियं नरं च, पंचिंदियंपि एगिदी । इय घडणविहडणाहिं विणडइ भुवणं असेसंपि ॥५३॥ बालत्तणेवि किंपि हु करेइ कुहिँ जरि खई वावि । कुमरत्तेवि हु पत्ते घरा घरं भामइ भिक्खं ॥५४॥ जुचणवणम्मि पत्तं डंसावइ दुटकामसप्पेण । जह अप्पमवेयंतो पडइ सो दुरियगत्ताए ॥५५॥ वलिपलियगलियसोहं कुणइ य वुड्ढत्तणस्स समयम्मि । वंकीकयकायलयं हासकरं तुच्छतरुणीण ॥५६॥ तो भो सव्वजणाणं सव्वावत्थासु नत्थि थेपि । सुहमसुहं पुण दीसइ पच्चक्खं चेव जीवाण ॥५७॥
तव कौतुकार्थमित्यं विहितं मया खचरेन्द्रजालेन । इति कथयित्वा नरपति प्रेक्षणकं तेन प्रारब्धम् ॥४३॥ ततो राजा पुरलोको मन्त्रिजनो मण्डलिकादिकाः । विस्मितहृदया जल्पन्ति अहह ! आश्चर्यमाश्चर्यम् ॥४४॥ ततो राजा भणति तं किं खचर ! इदमिति कथय सद्भावम् । न भवाम्यहं खचरो नरपुङ्गव ! ऐन्द्रजालिकः ।। इति जल्पते तेषां सपरिजनो नरपतिरपि तोषेण । सर्वाङ्गीणमाभरणं कटकानि ददाति, इतश्च ॥४६॥ प्रस्ताव इति ज्ञात्वा सहसा गगनाङ्गणादवतीर्णः । चारणमुनिमहात्मा चतुर्ज्ञानस्तेषां पुण्यैः ॥४७॥ सपरिग्रहश्च राजाऽभ्युत्थानं करोति प्रणमति च । उपनमितं सिंहासनमथ तत्र मुनाबुपविष्टे ॥४८॥ संवृतं प्रेक्षणकं मुनिनापि च देशना समारब्धा । संवेगविवेककरी शृण्वन्ति सर्वे तामुपयुक्ताः ॥४९॥ यथेष इन्द्रजाली दर्शयति क्षणनश्वराण रूपाणि । तथा कर्मसूत्रधारः सूत्रयति जीवानामवस्थाः ॥१०॥ प्रथममेव बालत्वं ततः कुमारत्वयौवने । ततश्च वृद्धभावं कदाचित्पञ्चत्वसंपत्तिः ॥११॥ देवमपि करोति तिर्यञ्चं मनुजं वा, मानवमपि नैरयिकम् । देव वा मनुजं वा तिर्यञ्चं वा, तिर्यञ्चमप्येवम्॥ नैरयिकमपिच तिर्यञ्च नरं च, पञ्चेन्द्रियमप्येकेन्द्रियम् । इति घटनविघटनाभ्यां विनटति भुवनमशेषमपि ॥ बालत्वेऽपि कमपि खलु करोति कुष्ठिनं ज्वरिणं क्षयिणं वापि । कुमारत्वेऽपि हि प्राप्ते गृहाद् गृहं भ्रमयति भिक्षाम्।। यौवनवने प्राप्तं दंशयति दुष्टकामसर्पण । यथाऽऽत्मानमविदन् पतति स दुरितगर्ते ॥५५॥ वलिपलितगलितशोभं करोति च वृद्धत्वस्य समये । वक्रीकृतकायलतं हास्यकरं तुच्छतरुणीनाम् ॥५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282