Book Title: Supasnahachariyam Part 01
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 227
________________ २२० सुपासनाह-चरिअम्मिं - तो लज्जोणयवयणो मंतिं आपुच्छिउं गओ कुमरो । तेहिं घिय तूरेहिं बद्धावणयम्मि बजते ॥१२१॥ तेहिं चिय वयणेहिं उवगिज्जतेसु मंगलसएसु । वद्धावितेसु पइक्कमं तु अन्नन्नलोएसु ॥१२२॥ . सव्वाइवि सामग्गीइ तीए धूयाए तह य संजुत्तो। संपत्तो नरवइमंदिरम्मि नयसारमंतिवरो ॥१२३।। राया तं तह दट्टुं जाव वियक्केइ किं किमयति । पडिहारमइओ तो पणमइ मंती निवपयाई ॥१२४॥ उचियासणे निविट्ठो आभट्ठो नरवरेण अह भणइ । रोमंचकंचुइज्जंतसव्वगत्तो पुणो नमिउं ॥१२॥ मरणसमा जं किर नत्थि आवई तंपि तुह सुपुत्तेण । कयमन्नहा नरेसर ! वयणं अइसयनिहाणेण ॥ इय उक्खिविउ सव्वं वित्तंतं वित्थरेण तं कहिउं । विन्नवइ मज्झ धूया संपइ कुमाराउ दूरम्मि ॥१२७॥ अहिलसइ नेय ठाउं असरीरसरप्पहारभयभीया । जह तीए भयं न हवइ कुणसु पसायं तहा सामी ! ॥ राया तं पडिवज्जिय सोहणलग्गम्मि गुरुविभूईए । कमलाविमलसिरीणं पाणी गाहावए कुमरं ॥१२९॥ विसयसुहमणुभवतो तो ताहिं समं गमेइ दियहाई। जिणधम्मं कुव्वंतो थुच्वंतो बंदिवंदेहिं ॥१३०॥ अह अन्नया नरिंदो आयककंतविग्गहो सहसा । तं अहिसिंचइ रज्जे सयं च सम्वन्नुभणिएण ॥१३१। तेणं उवइटेणं पंचनमोक्कारसुमरणापुव्विं । समभावभावियप्पा विहिणा पाणे परिचयइ ।।१३२।। अह पउरा अन्नदिणे सीहदुवारम्मि उच्चसदेहिं । साहुलिहत्था पुक्कारयंति मुसियम्ह मुसियम्ह ॥१३३॥ तो नरवइणा सोउं हक्कारेऊण कारणं पुट्ठा । साहंति अदिट्ठो कोवि तकरो मुसइ जग्गंते ॥१३४॥ तो तज्जइ नयरारक्खियं निवो सोवि भणइ पहु ! चोरो। दिट्ठीए गोयरे कोवि नेइ किमहं करेमि तओ ?। ततो लज्जावनतवदनो मन्त्रिणमभिपृच्छय गतः कुमारः । तैरव तुरैर्वर्धन के वाद्यमाने ॥१२१॥ तैरेव वदनैरुपगीयमानेषु मङ्गलशतेषु । वर्धयत्सु प्रतिक्रमं त्वन्यान्यलोकेषु ॥१२२॥ सर्वयापि सामग्र्या तया दुहित्रा तथा च संयुक्तः । संप्राप्तो नरपतिमन्दिरे नयसारमन्त्रिवरः ॥१२३॥ राजा तं तथा दृष्ट्वा यावद् वितर्कयति किं किमेतदिति । प्रतिहारसूचितस्ततः प्रणमति मन्त्री नृपपादौ॥१२४! उचितासने निविष्ट आभाषितो नरवरेणाथ भणति । रोमाञ्चकचुकायमानसर्दगात्रः पुनर्नत्वा ॥१२५॥ मरणसमा यत्किल नास्त्यापत् तदपि तव सुपुत्रेण । कृतमन्यथा नरेश्वर ! वचनमतिशयनिधानेन ॥१२६॥ इत्युत्क्षिप्य सर्व वृत्तान्तं विस्तरेण तं कथयित्वा । विज्ञपयाति मम दुहिता संप्रति कुमाराद् दूरे ॥१२७॥ अभिलषति नैव स्थातुमशरीरशरप्रहारभयभीता । यथा तस्या भयं न भवति कुरुष्व प्रसादं तथा स्वामिन् ! । राजा तत् प्रतिपद्य शोभनलग्ने गुरुविभूत्या । कमलाविमलाश्रयोः पाणी ग्राहयति कुमारम् ॥१२९॥ विषयसुखमनुभवंस्ततस्ताभ्यां समं गमयति दिवसानि । जिनधर्म कुर्वन् स्तूयमानो बन्दिवृन्दैः ॥१३०॥ अथान्यदा नरेन्द्र आतङ्काक्रान्तविग्रहः सहसा । तमभिषिञ्चति राज्ये स्वयं सर्वज्ञमणितेन ॥१३१॥ तेनोपदिष्टेन पञ्चनमस्कारस्मरणपूर्वम् । समभावभावितात्मा विधिना प्राणान् परित्यजति ।।१३२॥ अथ पौरा अन्यदिने सिंहद्वारे उच्चशब्दैः । वस्त्रहस्ताः पूत्कारयन्ति मुषिताः स्मो मुषिताः स्मः ।।१३।। ततो नरपातना श्रुत्वा हक्कारयित्वा कारणं पृष्टाः । कथयन्त्यदृष्टः कोऽपि तस्करो मुष्णाति जाग्रतः।।१३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282