Book Title: Supasnahachariyam Part 01
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 239
________________ २३२ सुपासनाह-चरिअम्मिता काऊण पसायं वल्लह ! तस्संतियम्मि बच्चामो । पेच्छामो अच्छरियं किंचिवि आगिढिमाईयं ॥४०॥. एवं होउत्ति तओ आरुहिय रहम्मि ते गया तत्थ । कप्पूरप्पभिई हिं काउं से गरुयमुवयारं ॥४१॥ । उवविट्ठा नमिऊणं बहुओ कोलाहलेण पुरलोओ। मिलिओ सोवि हु दक्खइ बहुकोउयमंततंताई ॥४२॥ नियनियठाणम्मि गए लोए तह चेव पज्जुवासेइ । सेहिसुयबंधुराओ तविणयावन्जिओ जोई ॥४३॥ पुचपसाहियचेडयमझाओ भणइ चेडयं एगं । जं भणइ बंधुराओ सया तए तं विहेयव्वं ॥४४॥ पभणेइ बंधुरायं एसो अहमिचउद्दसीसु तए । तप्पेयव्वो मज्जेण इय पवजित्तु से वयणं ॥४५॥ नमिऊण बंधुराओ तं पुच्छिय नियगिहम्मि संपत्तो । कुणइ मुणिकहियधम्म जोगियवयणं च तो सोवि ॥ जोवि न वट्टइ वयणे जो नवि दिन्नपि पत्थिओ देइ । जोवि हु करेइ गव्यं दुव्वयणं व वि भासेइ ॥४७॥ तं तंपिं हु बंधावइ चेडयचरडाउ गाढवंधेहिं । अदिबंधणेहिं तो लोओ तस्स भयभीओ ॥४८॥ चिट्ठइ सयावि एवं च वइयरं जाणिउं भणइ जणओ। तुह पुवएहिं बद्धावि मोइया कोवि नवि बद्धो । पढमवयस्सइयारो पढमो एसो गुरूहि तुह कहिओ। ता तं सयमंगीकयजेवं कह बच्छ ! मइलेसि ? ॥ बद्धविमुको कोवि हु वेरवसा केंणविप्पयारेण । अवयरइ तुह सरीरे इय अधीइ दहइ मह हिययं ॥५१॥ तथा। जइ मनसि मह वयणं जइ मनसि गुरुवयणं जिणमयं च। ता वच्छ ! तुच्छचरियं वजसु जीवाण बंधदुहं ।। भुवणगुरुणोवइडं जीवदयानिम्मलं वयं गहिउं । भंति जंतुसंतावणेण जे मंदबुद्धीया ॥५३॥ तस्माद् द्रष्टव्य एषोऽनेकाश्चर्याणां कुलभवनम् । द्रष्टव्यदर्शनमेव नयनयोः फलं बुधा ब्रुवन्ति ॥३९॥ तस्मात् कृत्वा प्रसाद वल्लभ ! तस्यान्तिके वजावः । पश्याव आश्चर्य किञ्चिदप्याकृष्टयादिकम् ॥४०॥ एवं भवत्विति तत आरुह्य रथे तौ गतौ तत्र । कर्परप्रभृतिभिः कृत्वा तस्य गुरुमुपचारम् ॥४१॥ उपविष्टौ नत्वा बहुः कोलाहलेन पुरलोकः । मिलितः सोऽपि खलु दर्शयति बहुकौतुकमन्त्रतन्त्रादि ॥४२॥ निजनिजस्थाने गते लोके तथैव पर्युपास्ते । श्रेष्ठिसुतबन्धुराजस्तद्विनयावर्जितो योगी ॥४३॥ पूर्वप्रसाधितचेटकमध्याद् भणति चेटकमेकम् । यद् भणति बन्धुरानः सदा त्वया तद्विधातव्यम् ॥४४॥ प्रभणति बन्धुराजमेषोऽष्टमीचतुर्दश्योस्त्वया । तर्पितव्यो मद्येनेति प्रपद्य तस्य वचनम् ॥४६॥ नत्वा बन्धुराजस्तं पृष्ट्रा निजगृहे संप्राप्तः । करोति मुनिकथितधर्म योगिवचनं च ततः सोऽपि ॥४६॥ योऽपि न वर्तते वचने यो नापि दत्तमपि प्रार्थितो ददाति । योऽपि खलु करोति गर्व दुर्वचनं वापि भाषते ॥ तं तमपि खलु बन्धयति चेटकचरटेन गाढबन्धैः । अदृष्टंबन्धनस्ततो लोकस्तस्य भयभीतः ॥४८॥ तिष्ठति सदाम्येवं च व्यतिकरं ज्ञात्वा भणति जनकः । तव पूर्वजबद्धा अपि मोचिताः कोऽपि न तु बद्धः।।४९।। .प्रथमव्रतस्यातिचारः प्रथम एष गुरुभिस्त्वां कथितः । तस्मात्त्वं स्वयमङ्गीकृतमेवं कथं वत्स ! मलिनयसि ? ॥ बद्धविमुक्तः कोऽपि खलु वैरवशात्केनापि प्रकारेण । अवतरेत् तव शरीर इत्यधृतिर्दहति मम हृदयम् ॥११॥ यदि मन्यसे मम वचनं यदि मन्यसे गुरुवचनं जिनमतं च । तदा वत्स! तुच्छचरितं वर्जय जीवानां बन्धदुःखम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282