Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 324
________________ दीपदानात्परं नैवेद्यनिवेदनवर्णनम् ३११ गर्हिता तत्प्रसादादि गर्हणं न तु वैदिकम् । असंभोज्यानहस्तेन यदन्नं वै निवेदितम् ।। तदग्राह्य भवत्येव तादृशं तं न संस्पृशेत् । असंपूज्या अपाङ्क्त या अपात्राः पात्रदूषकाः ।। तान्त्रिका वेदबाह्याश्च द्वोषिणः कुण्डगोलको । तथा देवलकाः सर्वे ब्रह्मप्रवषिणोऽपि ये अभिनिर्मुक्तकुनखि श्यावदन्तककुष्ठिनः। परिविन्ना अभ्युदिताः परिवित्तय एव च ।। अपकीर्ति हता बन्धुत्यक्ता ब्राह्मणनिन्दिताः । पुनरन्ये कुत्सिता ये तत्कृतं यन्निवेदितम् तदस्पृश्यस्पर्शनेन स्नानप्रक्षालनादिना । शौचं संपादनीयं स्यात्तादृशस्य तु भक्षणात्॥ अप्रायत्यमवाप्नोति तेन चित्ती भवेदपि । असंभोज्यान्न हस्तेन यदन्नं विनिवेदितम्॥ तन्निविशङ्क येऽदन्ति ते जातिभ्रंशिनः स्मृताः। ___ सततं वैदिकानां तु प्रशस्तं स्यान्निवेदितम् ॥ संभोज्यान्नैककरतः संस्कृतं पावनं शिवम् । निवेदितेन रुच्यर्थं भोजयेन्न निवेदितम्॥ न पीडयेत्पिण्डयेच्च न त्यजेन्न निषेधयेत् । न प्रोक्षेत्परिषिञ्चेञ्च कुर्यान्नोच्छिष्टमप्यति । माहात्मद्वयहस्ताभ्यां रचितेऽपि निवेदिते । न भोजयेत्पुनः किं तु पृथक्त्वेनैव निक्षिपेत् सुपकमन्नं विधिना शुद्ध पात्रान्तरे शिवे । सुखोष्णयित्वाभिघार्य सूपव्यञ्जनसंयुतम्॥ भक्ष्यभोज्यफलोपेतं रसैः षड्भिः समन्वितम् । धूपदीपात्परं यत्नाद्गायत्र्या प्रोक्ष्य पाथसा ।। सत्येन परिषिच्येदं मन्त्रैः प्राणादिपञ्चकैः । निवेदयेत्पञ्चशाख चाञ्चल्याभिनयेन वै॥ घण्टानादप्रपूर्वेण देवाय परमात्मने । भक्तिगम्यो भक्तवश्यो दयालुदीनवत्सलः ।। भक्तापराधानखिलान् क्षमते तत्कृतान्परान् । एकं तमेवापराधं सहते न तु केवलम् ॥ दीपदानात्परं यत्तद्वयवधानकृतं हरिः। नैवेद्यमत्यसां हि तद्विना क्षमते स्वभूः ।। यदत्यं निखिलं तस्मान्न कुर्यात्तु तथा नरः। कदापि बुद्धिमानत्र देवनिक्षिप्तचित्तकः॥ नैवेद्यमचिरात्कुर्यात् दीपादथ विचक्षणः । चिरायमाणे नैवेद्य सोऽनर्थस्सुमहान्यतः दिनमेकं दशरथः चिरात्कृत्वा निवेदनम् । पुरा जन्मान्तरे कार्यान्तरयोगेनतादृशः॥

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426