Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 401
________________ ३८८ लौगाक्षिस्मृतिः न भवेदेव हव्यं च स्वीकतु तैर्न शक्यते । तस्मात्तदन्नमुक्तस्य पठनात्पूर्वमेव वै॥ प्रतिपात्रप्रोक्षणंतत् तत्पश्चाद्दर्भगोपनम् । अन्नमात्रस्य कर्तव्यं न तु पायसभक्ष्ययोः। भुक्तिपात्रात्तु विप्रस्य दक्षिणे कुक्षयोद्धयोः। आज्यपात्रं स्थापयित्वा तस्मिन्कर्ता स्वहस्ततः॥ प्रभूताज्येन योग्येन भुगन्धेन प्रपूरयेत् । तावन्मात्रेण पितरः मोदन्ते तेहि तर्पिताः॥ प्रभवन्ति न चेत्ते वै तोषं न प्राप्नुवन्त्यपि । वस्तूनामपि सर्वेषां परिवेषणतः परम् ।। अन्नत्यागात्पूर्वमेव प्रोक्षणं परिषेचनम् । सत्यं त्वर्तेन मन्त्रेण कृत्वा तत्परमेव वै॥ भुक्तिपात्रं स्वहस्तेन प्रगृह्याऽथ मनुं जपेत् । पृथिवीतेत्युपक्रम्य मुक्तौ त्यागं समाचरेत्॥ न चेदेतच्छ्राद्धभक्त इल्वलोक्ति हि तत्क्षणात् । एवं त्रिवारोच्चरितगायत्रीप्रोक्षणैः परैः भोक्ता प्रोक्षणतश्चापि तदन्नं पितृभुक्तये । तत्तृप्त्यर्थं प्रभवति तद्विष्णुपददायकम् ॥ प्रजायते क्रमेणैव तद्गायत्रीप्रभावतः। पादप्रक्षालनं श्राद्ध गायत्री प्रोक्षणादिकम् ॥ सार्चनं भोक्तृहस्तस्य ... रागिणो सतः। नित्यस्रवल्लालाजलजालकस्याशुचेरति दुर्गन्धवर्मणो दुष्टश्वेतकुष्ठकरस्य च । कृष्णकुष्ठस्य तद्विन्दुचित्रकुटस्य दूरिणः॥ महातिसाररोगस्य बहुमूत्रस्य सन्ततम् । निषिद्धं शास्त्रतो ज्ञेयं किंतु तेषां प्रचोदितम् संकल्पात्परतः सर्व शिष्यर्विक्पुत्रदुर्गतः । कार्यमेवेति विबुधैः पवनव्याधिकस्य च ॥ अत्यन्ताक्षररुद्धस्य मूकान्धबधिरात्मनाम् । तादृशाः फलकृत्येषु संत्याज्या दूरतः पुनः तत्करत्यक्तसलिलमतिहेयं दुरासिकम् । अपिबेयमसंग्राह्य मनसोऽतिजुगुप्सितम् ॥ चण्डालभाण्डसलिलतुलितं प्रभवन्ति तत् । तदग्निकरणंचापि तदीयानलके परः॥ तत्कर्तव्यत्वेन कुर्यात्तच्छिष्टान्नं च तत्परम् । स्वधे कृत्ये ... शिष्टं पैण्डाय योजयेत्॥ पिण्डदानं तु तद्धस्तात्कारयित्वाऽथ तांस्ततः । . अपोभ्यवहरेत्तेषां पिण्डानां विप्रभोजने ॥ धेनुसंप्राश .. ... ... ... ।न कार्य पिण्डदानं तत्कित्वन्यमुखतश्चरेत्॥ तत्तर्पणं तदङ्गस्य तद्धस्तेन कृताकृतम् । प्रभवेदेव सुतरां तद्धस्तेन न मुख्यतः ॥ सर्वकृत्येषु तद् (ज्)क्षेयं ... ... । ... सर्वशास्त्रौस्तदश्चैवं सुनिश्चितम् ॥

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426