Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 419
________________ ४०६ लौगाझिस्मृतिः अर्थवाद ब्राह्मणादि जालवाक्यैककण्ठ्यतः । समीक्षणमुखेनैव वेदान्तर सम ... ॥ .... ... भवेदेवेति शास्त्रहृत् । यत्रकुत्रस्थितं वेदवाक्यं संगृह्य केवलम् ।। अस्य वाक्यस्यायमर्थः इति वक्ता ज्ञ उच्यते । अनधीत्यैव तूष्णीकं वेदान्तं वेदवाक्यकृत् भविष्यत्येवमर्थो हि पौर्यापर्यानिरीक्षणात् । अज्ञातार्थमिमं ब्रूमः केवलं लौकिकास्तुये प्रतिभासितमात्रेण प्रस्तरो प्राववाचकः । (स्व)खरो गार्दभ एवस्यादुप ... या।। महाभवनधीर्यायाः स्वरवखरवाचकः । भूयोऽयमेकवचनः पूतभृद्दर्भहस्तकः ॥ प्रजापतेह्र दयं ब्रह्मभावमितिस्म वै। "" यं तत्तूष्णीमपशब्दं तथा पुनः॥ दर्भग्रन्थि पवित्रं च चरणं पादमित्यपि । केवला वैदिकमहाजडानां निष्क्रियावचः।। न स्वीकार्याश्च न श्राव्या . त्युत्तराक्षमाः। छन्दोबद्धाः सर्ववेदाः तानि छन्दांसि वैदिके ।। द्वात्रिंशत्कथितान्येव लौकिकानि तु केवलम् । षड्विंशस्संख्यया तानि प्रोक्तानि ब्रह्मवादिभिः॥ ... नि च सर्वाणि प्रस्तारेण विसेषततः । ज्ञात्वागतिं ततो मिथ्यासत्ये स्पष्टेक्षन वै भवेतामेव तहानात्ततस्तज्ज्ञानमुत्तमम् । लौकिकं छन्दसां वापि वैदिकंछन्दसां तु वा .... नाज्ञाते सत्यानृते ध्रुवम् । भवेतामेव वाक्यानां तदीयानां न चेन्न तु॥ प्रस्तारो नष्टमुद्दिष्टं एकव्यादलगक्रिया। संख्या तध्वयोगश्च षडिमे प्रत्ययाः(स्मृताः?) "" दासितानि ज्ञेयानि चोक्तादीन्येव सन्ततम् । फदछत्कारादिकामन्त्राः उक्ता छन्दस्समुद्भवाः ।। खाहा स्वधा वषट्कारा अनुक्तासंभवाः स्मृताः । "" दयो मन्त्राः मध्या छन्दस्समुद्भवाः॥ इयवस्यावयश्चापि प्रतिष्ठायां समुद्भवाः । एकस्मै खाहेति तथा चतुर्थ्य इति म ॥ ' तास्सु प्रतिष्ठायां तथा पश्चात्प्रवन्यति। पञ्चाशते स्वाहेति मनवोन्ये श्रुतिस्थिताः गायत्रीछन्दसिभवाः तथान्ये मनवः शिवाः । त्रिभ्यः शतेभ्यः स्वाहेति प्र ... चोदिताः ॥

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426