Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
४०७
वैदिकप्रकरणवर्णनम उष्णिक्छन्दसि संभूताः विज्ञेया वैदिकोत्तमैः।
अनुष्टुप्छन्दसिभवाः मात्रास्ते श्रुतिशीर्षगाः॥ सप्तभ्यः शतेभ्य स्वाहेत्यादिकास्ते प्रचोदिताः । स्वाहा मा .." खा मन्त्राः परे च ये
वृहतीछन्दसि भवाः विज्ञेयास्तदनन्तरम् ।
___ पङ्क्ती (क्ति)च्छन्दसि संभूताः मनवोऽन्ये श्रुतिस्थिता ॥ अदित्यै सुमृडीकायै स्वहेति प्रमुखाः स्मृताः । तदा ... ... न्ये महत्तराः॥
अग्नये बृहते नाकाय स्वाहेत्यादिकाः स्मृताः।
जगत्याख्ये छन्दसि तु मनवोऽन्ये तथोदिताः॥ समिदसि समीधिषिमहि स्वहेति .... । ... ... भवा मन्त्राश्च केचन॥ सहस्रधारथं हुतस्तोको हुतोद्रप्सादिरूपकाः । शकर्यादिषु सर्वत्र मन्त्रा वेदैकसंस्थिताः ऋग्यजुः सामरूपा .... ... वर्णकैः । एकाक्षरं समारभ्य एकैकाक्षरवर्धितः। पृथक्छन्दोभवेत्पादैः यावद्द्वात्रिंशतं गतैः । ऋचां तु पादतस्तत्त्वं यजुषा " ॥ बजुष्ट्वं कथितं सद्भिः कचिद्यजुषि केवलम् । अनेकवर्णसंयुक्तं वाक्यानेकसमन्वितम् एकमेव यजुः स्यात्तु स्वातन्त्र्यात्तत्तथा भवेत् । ऋग्लक्षण "" "" क्षमा च तस्य वै भवेदेव विशेषेण यजुष्ट्वं तादृशं महत् । रिच्यध्यूढत्वमेव स्यात् सामलक्ष्मेति वैदिकाः ऋग्विकाराणि नामानि विज्ञेयानि मनीषिभिः । स्तो .... " पराण्येवेति तद्विदः यजुः सर्वस्वतन्त्रत्वात्सर्वानुप्राहकं परम् । सर्वनिप्रहकृभूयः सर्वरूपधरं पुनः॥ सामत्वेन च वृत्तवेन विद्यमानं स्वय ... । ... कारनरं सम्यग्विभात्येव सदास्ततः अनायाहीति यजुः ऋत्त्वेनैव स्थितं पुनः । रथन्तरस्वरूपं च विभति किल केवलम् ।। तं त्वा समिद्भिरित्याख्य . ति । भ्राजते श्रुतिधुन्देषु यजुरेव स्वयं पुनः बृहदग्नेति तद्भूयः बृहत्सामस्वरूपवत् । तत्कायं साधयत्येव तस्मादेत ... एतत्तु बार्हतं (शा)शस्त्र शस्त्राणामुत्तमोत्तमम् । तत्सम शस्त्रमन्यद्व नैवेति श्रुतिराह हि यस्तुलोके महच्छस्त्रं बृहत्याख्यं विचक्षणः। ... ण. सोऽयं विद्वान्महोत्तमः ।। कृतकृत्यः प्रभवति वेदोक्ताखिलकर्मकृत् । यावदायुः प्रभवति ब्रह्मज्ञानं च विन्दति ।।

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426