Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 421
________________ ४०८ लौगाक्षिस्मृतिः तत्कथंचेति पृष्टे तु प्रवदाम्य ... । ... विशयनं वै सर्ववैदिकसंमतम् ।। बृहत्याख्यसहस्रस्य यू चा तासां समष्टितः । षड्विंशतं चाक्षराणां सहस्राणि भवन्ति हि ॥ तावन्ति पूषा ... वसंख्यया । तावन्त्येव हि कर्माणि सर्वश्रुत्युवि(दि)तान्यपि ___ सतां सन्ति मिलित्वात्र तद्ज्ञाता तेन पण्डितः । ___स्वपूर्णायुष्यनिखिलः वसे ... श्रुतीरितम् ॥ .... ... देववच्मिवः । ताहक्सर्वक्रियामूलं बृहदग्नेति तद्यजुः ॥ ऋत पमेकमेव स्यादेवं सर्वत्र हा पुनः। मनवो निखिलाज्ञेयाः वेदमध्यगता ... ॥ ... ... पंत द्वोदरूपो जगन्मयः । वेत्तीशः परमात्मैकः साक्षान्नारायणो विभुः।। कथमन्ये विजानीयुः ब्रह्माद्या अल्पबुद्धयः । वेदप्रता ... ज्ञश्च कर्हिचित् ।। कैश्चिदेव महामूढैः त्यज्यते वैदिकाख्यकैः । वेदक्रियामुखेनैव चित्तशुद्धिः प्रजायते ॥ नैर्मल्यं चेतसो . ... ... वेदोक्तमार्गः परमः कैवल्यास्यातिसुन्दरः ।। अत्यन्तसुलभः श्रीकः सुमहानेक एवसः । कलौ तु ब्राह्मणो नित्यं सन्ध्यामात्रेण पैतृकम ""." तेन तत्परमो भवेत् । यदि च्युतः स्याद्ब्राह्मण्यान्न पुनस्तस्य भूतले ॥ उद्धिति व दृष्टैव कल्पकोटि शतैरपि। नाशौचकाले सन्ध्यायाः उ "" तिः किंतु पाथ ॥ नाशचिकाल स ... ... तन्मन्त्रान्मनसोचरन् । श्राद्धं तदन्ते कुर्याञ्च नतस्मिन्वै कथंचन ।। अशुचिः सन्नपि पुनः मृतयोः कर्मतत्तदा । पित्रोर्यथावदन्येषां वाऽपि कुर्यान्न संत्यजेत् ग्रह "" "" तत्स्नानात्तत्र केवलम् । तत्क्रियामात्र कर्तास्यात्तत्कालः तादृशः परः अशुचिः सन्यतः पुत्रः न कुर्यात्कर्म पावकम् । तद्धि तस्मात्परित्याज्यं पुत्रेणापि यतेस्तु तत् ।। ... ... वेदी यथावत्पूजयेदपि । निवेदयेत्पायसान्नं कुर्याच्च क्षीरतर्पणम् ।। कर्ममात्रं यतेर्येन केनापि किल शस्यते । अतस्त . " यां यतेः ।। अन्येनापिकृतेतस्मिन्यतिकर्मणि तादृशे । तत्पात्रस्य ""

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426