Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
लौगाक्षिस्मृतिः पितृ .... राष्ट्रक्षोभादिना तदा । अत्यन्तवैपरीत्येन सदि संभावना भवेत् ॥ तत्रचौलोपनयनविवाहादीन्परित्यजेत् । अत्यज्ञानादतिक्षोभा .... पिवा ॥ विवाहे दर्शविषुवायन युग्मे गृहेऽपि वा । सद्यश्चण्डलतां याति पितृष्नो ब्रह्महाप्ययम् भ्र णघ्नोऽपि च .... स्ते ... । तत्संयोग्यपि भूयश्च तादृशस्यास्य पापिनः ।। तदोष परिहाराय पुरोक्ता याहि निष्कृतिः । सैवकार्यों पुनर्नान्या चण्डा. ... ॥ ... ज्येष्ठं पितृव्यं वापि ताम " म् । मृतं सद्यो न संस्कुर्याकिंतु तूष्णीममन्त्रकम् दग्ध्वा श्मशान चाण्डाले द्वादशाब्दात्परं पुनः । चाचाग्रस्नान सा .. ॥ गोसहस्रप्रदानैश्च परिषत्पूर्वकेण वै । तूष्णीं त्रिवारं दग्ध्वा तमस्थ्यलाभेऽपि दर्भतः॥ तत्परं गाणसलिलादमिषिच्यैव तं पुनः । मन्त्राग्निना लौकिकेन ... यथाविधि ।। त्रिभिरेव दिनैः पश्चात्संस्कुहिशभिर्दिनैः । सूतक प्रग्रहं कुर्यालौकिकानौ सपिण्डनम् ।। तस्य कुर्यात्ततः श्राद्धं मातुर्लप्येव ... । .. चाण्डालस्वं प्राप्ताया दुधियः परम् एतेन सर्वचित्तानि यत्रकुत्राश्रुतान्यति । चोदितानि हि तेनातः सुलभाना तु चोदनात् "" "" वसमालाच्योपरम्यते । प्रायश्चित्तान्यशेषाणि तपः कर्मात्मकानि वै ।। यानि तेषामशेषाणां कृष्णानुस्मरणं परम् । कलौ पापैकबहुले धर्मानुष्ठान ... ॥
...' नं मुक्त्वा नृणां नान्यत्परायणम्। . मद्य पीत्वागुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्मच्छलो भस्मशय्याशयान ... सर्वपापैः ।
ब्राह्मणो ब्रह्मनिष्ठः स्याद्ब्राह्मणस्सन्वृथा स्वयम् ॥ न म्रियेतैव वृषवकिंतुसन्त्रामिसंस्कृतम् । यथा वा प्रभवेत्सोऽयं तथा ॥ ब्रह्मर्मधास्य विधिना संस्कृत ब्राह्मणोत्तमः। ब्रह्मा व प्रभवेन्नूनं यथा संन्यास कर्मणा ॥ हदि पुत्रस्समर्थश्चेद्ब्रह्ममेघस्स सिद्धयत्ति। ... जन्मनोऽन्ते कृतीभवेत् ॥
भ्रातृणां चेतसाचित्त समाधानं यदा भवेत् । तदा विभागो विज्ञेयः पृथक्पाणि यंदा तदा ॥ पृथप्रामनिवासतः । पृथकक्षाद्वादिकरणात्किपुनस्स इतिस्मृतः॥

Page Navigation
1 ... 421 422 423 424 425 426