Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
सर्वकृत्यानामिश्वरायण बुद्ध वफलदायकत्वम्
४११ सकृदंशो निपतति सकृत्कन्या प्रदीयते। क्रयश्च सकृदेविति) (त्रिण्येतानि) तु सकृत्सकृत्
भागिनेयो जडो (ोहा)क्तो भ्रातद्रव्यं हरति मोहतः।
दुर्वाक्यैर्बलतः पापीकालेनैहाल्पतः परम् ॥ पुत्रैः पौत्रै नै .... सहत्तराम् । असुभूय स्वयं पश्चात्कुलनाशमवाऽऽप्नुयात् ॥ तस्मात्तु छागिनं भागात् च्यावयीत न सर्वथा । परद्रव्याप
.... प्रभवेन्न भास्ताः प्रवेशयेत् । प्रविश्य नानृतं भूयात्सर्वदा सत्यमेव तत् ।। यात्सत्यं बहुजनद्रोहरू ... । कृतं बाधकाभावे हितं लोकस्य नोचरेत् ।। ब्राह्मणार्थे गबार्थे वा सम्यक प्राणाम्परित्यजेत् । शान्तचित्तः शुद्धमनाः सुमुखः॥ प्रियंवदो जनहितः अभिमन्योऽखिलैरपि । प्रभवेदेव सत्तथत्कर्मकुर्यात्पुनश्च तत्॥ ईशार्पणधिया कुर्यादेवं कुर्वस्तरत्यधम् । लौगाक्षि मुनिनाप्रोक्त माख्यानं धय॑नामकम् शृण्वा पठतां चापि चिन्सितार्थप्रदायकम् । अज्ञानपापशमनमायुष्यारोग्यवर्धनम् चित्त ... ... संशयवारहम् । लौगाक्षिणैव तळ्याख्यातं धर्मशास्त्रं सुपावनम्॥
चतुर्वर्गप्रदं नृणामित्येवेति सुनिश्चितम् ।।
इति लौगाक्षिधर्मशास्त्रं ॥ समाप्तम् ॥ शमस्तु

Page Navigation
1 ... 422 423 424 425 426