Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
शमामा"
४०४
लौगाक्षिस्मृतिः त्रिवारं गोसहस्रस्य करणेन जघन्यजः । च्युतः स्वजातितो नूनं वै साम्यं प्रपद्यते ॥ धरादानत्रयेणाऽत्र वृषलो जगतीतले । ... ... इत्युक्तो जनैाह्मणवद्भवेत् ॥ वेदाध्ययनतः पश्चादधीते क्रममास्तितः । प्रज्ञातवम॑ना श्रीमान्यस्सोऽयं ब्राह्मणोत्तमः तत्तत्क्रतुफलं नूनं प्राप्नोत्येवा वच्मि वः । वेदप्रवचने नित्यं जागरूकोऽनिशं भवेत्।। विस्मृति यस्तस्य गच्छेत्तयानर्थो महान्भवेत् । वेदप्रवचनेनित्यमृतं सत्यं तपो दमः ॥
शमोऽग्नयोऽग्नि .. तिथयश्च प्रजादिकाः।
सर्वार्थः पुनरन्येऽपि सिद्ध्यन्त्येवेति वेदिनः॥ प्रथमोपाकृतेः पश्चावेदारम्भः श्रुतीरितः । प्रकर्तव्यो वैदिकेन जामितां तत्र(चोत्सृजेत् जातुजालमराणां वै वर्णानां ग्रहणात् परम् । वर्णिनः कथितो विद्यान्तरस्यापक्रमः कदा यदिपारायणग्रन्थाध्ययनात्पूर्वमेव वै । शा ... प्रकुरुते कालज्ञानी भवेन्नरः॥ पदक्रमाध्ययनतः पूर्व पारायणस्य वै । परं शास्त्रस्य कालस्यान्न तत्पूर्व तदाचरेत् ।। वेदमुत्सृज्य योवर्णी (अन्यत्र कु)रुते मतिम् । वेदप्रतारकः सोऽयं वेदद्रोहीति फण्यते ॥ देवद्रोहस्य शास्त्रेषु ब्रह्मद्रोहस्य निष्कृतिः। गुरुद्रोहा ... प्रसिद्धा वर्तते पुरा॥ वेदद्रोहस्य तत्त्याग रूपस्यैव द्विजन्मनः । प्रायश्चित्तं नैव दृष्टं वेदत्याग्यचिरेण वै॥ अवकीर्णत्वमाप्नोति पदतश्च्यवते स्वकात् । ऋक्संहिताय '' त्रयः स्यु रधिकाः पुनः ऋचा दशसहस्राणि अचां पञ्चशतानि च । चामशीति पादश्च पारायणविधौ खलु पूर्वोक्तसंख्यायाश्चेत्तु सर्वशाखोक्तसू .." । " त्राश्चापि मिलित्वैव कथनं चेतितत्पुनः अत्यन्तगोपनं प्रोक्त तत्तत्त्वज्ञैर्महात्मभिः । वेदत्यागैकबुध्या यो ब्रह्मचारी महाजडः ।। शास्त्राभ्यासं .... ते सोऽयं मानुषगर्दभः। विधिक्रमोल्लङ्घनकृत्स वेदघ्नो नटो भवेत् - परस्याध्ययनाभावे वेदार्थ तं यथार्थतः । ज्ञातुं न शक्यतेऽतीव पदाध्ययनमप्यति ।। कर्तव्यमेव तस्मात्तु पदाध्ययततः परम् । क्रमस्याध्ययनाभावे संहितावाक्यवर्त्मना । मन्त्रत्वसिद्धिर्मन्त्राणां न भवेदेव सर्वथा । ' प्रकृतिरेवादौ वेदमात्रस्य कीर्तिता ॥ यद्यपिस्यात्तश्राप्यस्य क्रमेण च पदेन च । मन्त्रत्वादिकसिद्धिस्सा जायते न तु सर्वथा एतेन यत्र यत्रैतौ ... .. तीव च । (१) स्तस्सम्यक् तत्रतत्रैव विधिब्राह्मणवाक्यतः

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426