Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 415
________________ ४०२ लौगाक्षिस्मृतिः ऋक्सामनी यजुः पक्षौ पक्षवयजुरुच्यते। ..... . मृचः समानि सर्वाणि यजुभिः प्रेरितानि चेत् ॥ खकार्यकृतिदक्षाणि स्वातन्त्र्यान्नैव सर्वथा । ... रश्च तथा सर्वे सप्ताध्वर्युमुखैः परैः॥ नियुक्ता एव तत्कार्यकरणे पेशलाः स्मृताः। पुनस्सामानि तत्काले तत्स्तोत्रे समुपस्थिते मैत्रावरुण ना ... स्तुध्वमित्येव चोदिताः । भवेयुरेव स्वप्रोक्तौ पनि नितरां पुनः संप्रेषयजनेतेद्व अनुव हि यजेति च । संप्रेषणात्परं नार्ये हो ... यो हि वाक्यतः ।। - परोनुवाक्या याज्याश्च निखिलास्ताः पुरो ऋचः। स्वतन्त्रा यत्र कुत्रापि सामिधेन्योऽपि वा तथा ॥ प्रयाजावनुयाजा वा पत्नीसंयाज " । विनाध्वर्यु वा ब्रह्माणं दृश्यन्ते नाध्वरेषु वै ।। सर्वत्र सामान्येवं स्युः पुनस्तानि स्तुती तथा । तन्मत्रावरुणेनापि स्तुभ्वमित्येव मन्त्रतः चोदनायाः .. प्रवाच्यानीति साश्रुतिः । तस्मात्साम्नामृचा यागमात्रेऽध्वर्योः विनैव ताम् ।। वाचे स्पन्दयितुं नित्यं शक्तिनास्तीति वैदिकी। 'मर्यादा विदितातीव तस्मात्तान्यपि "" च ॥ अधीना कछुवस्तस्य गजुस्ताहग्भवेन्नतु। वो यजूंषि सामानि पृथत्त्वेन च संख्यया सहस्त्राणि द्वादश स्युः सर्वशाखास्थितान्यपि । मन्त्ररू" द्वद्भिः झेयान्येवं स्वभावतः॥ एतेषामेव भूयश्च विधिव्राह्मणरूपतः । अर्थवादोपनिषदां रूपेण च विशेषतः॥ गाथा कल्पादि रूपेणचे)तिहासमुखेन वै । सुमहान्प्रन्थविस्तारः अनन्तोग्राम एव च बभूव किलभूयश्च ऋचः परिमिता ननु । तद्ब्राह्मणं परिमितं सामान्य "" तथा पुनः परिमितान्येव तान्येवं यजूंष्यपि तथा सताम् । अङ्गीकारश्रुतेर्वाक्यात् अथ ब्रह्म वदन्त्यतः ।। सर्वाण्येतानि भूयश्च तत्तलक्षणयोगतः । “" नानधिकाख्येन लक्षणेन सुतान्यपि ॥ शिक्षादिभिश्च सप्तनव लक्षणादि युतान्यपि। अनन्तान्यपि भूयश्च मन्थसंख्या प्रमाणतः ।।

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426