Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
श्राद्धप्रकरणवर्णनम् तस्माच्छ्राद्ध षु सततं रक्षोना एक केवलम् । वक्तव्याः पितृसौख्या नवो वैष्णवस्तुते विष्णोर्नुवाकादयः श्रीकाः पवमानाश्च पावकाः। पूर्षसूक्तादयश्चापि प्रतद्विष्ण्वादयोऽपिते
महा फला महामन्त्राः विष्णुमाहात्म्य वा ।
... .''' लेन तेषां शनकैः परमार्थप्रदायकाः॥ रक्षोहणानुवाक्योऽपि न राक्षोध्न इतीरितः । उक्तौ वैष्णव एवायं सद्यःश्रोत्रसुखोन तु एवं सोमाया ""त्वकं पितृमन्त्रकः। तक्रियाबोधकः सोऽयं वाच्योऽयं पैतृकेष्वति उशन्तस्त्वानुवाकस्तुनिखिलोऽयमृगात्मकः । पैतृकेष्टिविशेषेषु महायज्ञे च काश्चन ।। याज्यानुवाक "" राज " तस्य च । अन्ते यमस्य कथिताः याज्याश्चापि पुरो चः पुरोऽनुवाकाश्च पुनः त एते निखिलाः पराः । पितृक्रिया न स " स्य पितृम ..." ... वाकेऽपि तथा मन्त्रास्तत्र सुपावनाः । पितृणां वल्लभाः पुण्याः श्रुतिमात्रेण तृप्तिदाः तन्नमस्कारपरमाः दैव्यानामपि सन्ततम् । ... नामपि सर्वेषां ... .... ||
औमानामपि कृत्स्नानां तेषां बर्हिषदामपि ।
अग्निष्वात्तादिकानां च तत्रत्योऽयं महामनुः॥ नमो व इत्ययं कृत्स्नः भूयासं चरमोऽखिलः । परमानन्दजनकः श .. तृप्तिदः॥ सकृदुच्चारणादेव तस्मात्तेन समो मनुः । सर्ववेदेषु नास्त्येव तेनायं पितृकारणात् ॥ भुक्तिकालेप्रवाच्यः स्यात्पितृकर्मसु सन्ततम् । भक्षानुवाको अग्नेत्यनुवाक इत्यपि ॥ शिरोवेत्यनुवाकश्च ह्यसावादित्य एव च । संततिश्चानुवाकश्च प्रवाच्याः स्युर्विशेषतः॥ इन्द्रो वृत्तानुवाकश्च एकविंशादिक (?)परे । भृचस्तथैव सामानि पुनरन्यानि पण्डितः स्वाधीनवेदेन्तद्धर्मविशेषज्ञैर्महात्मभिः । संश्रावयेद्विशेषेण पितृणामतिपावनात् ।।
सोमोत्पत्तिं चेतिहासं चरणव्यूहमेव च।
तथा सत्यतपोवाक्यं श्रावयीत (यित्वै)व पैतृके । इतिहासो यजुर्वेदः सृग्वेदः कथितः स हि । सोमोत्पत्याख्यकः प्रश्नः चरणव्यूह स ॥ सामवेदः प्रकथितः सोऽयमाथर्वणः स्मृतः । एवं सत्यतपोवाक्यं कथितं तेषु केवलम् ।। यजुर्वेदस्य प्राधान्यमन्त्रसाम्नामृचामपि । आस्पदत्वेन सुतरामध्वर्य .... ख्यया
२६

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426