Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 412
________________ श्राद्धवर्णनम् - ३६६ विधानत्रयमध्येऽत्र 'स्थेयं प्रकल्पिता । निमन्त्रितेषु विप्रेषु पिण्डदानात्परं यदि ॥ तेषु कस्यचिदेकस्य वमनाच्छ्राद्धविघ्नके । तदा सूक्तजपेनैव श्राद्धसंपूर्णता भवेत् ॥ प्राक् पिण्डदान .... .... भिन्नद्विजस्य तु । वमनाद्विघ्नतोऽतीव होमसूक्तजपद्वयात्॥ द्वयोश्च वमने ज्ञाते श्राद्धसंपूर्णता स्मृता । स्थान विप्रस्यचेत्तेन वमनेनान्तरायके । दर्श तु .. ... पाकान्तर एव वै । श्राद्धं समापयेत्सम्यक् संशयो नाऽत्र वच्मिवः॥ मासिके चाब्दिके चैव " सस्तु तहिने । परेऽहनि पुनः श्राद्धं कुर्यादेवाऽविचारयन् गौतमस्यमतं भूयः प्रवदाम्यत्र निश्चितम् । श्राद्धपङ्क्तौ तु भुञ्जानो ब्राह्मणो वमते यदि लौकिकाग्नि प्र .. ..येच्च हुताशनम् । विश्वेदेवादिविषयं न स्थानविषयंत्विदम् ॥ स्थानस्य वमने चेत्तु पुनः श्राद्धं परायणम् । कर्ता वा यदि बाल - रुपवसैक ॥ ... न्नै वह्नि कुर्वीरन्पर्वश्राद्धं समन्त्रकम् । शक्तश्चेदुपवासस्य परेऽहनैव तदिने ।। मासिकं चाब्दिकं चेति निर्णयो नात्र संशयः। उपावृत्तिस्तु पापेभ्यो स्तु वासा गुणैः सह ॥ उपवासस्स विज्ञेयः सर्वभोगविवर्जितः । भोजनोपक्रमात्पूर्व प्रकमात्परतो यदि ॥ श्राद्धविघ्ने पुनः कार्य जपहोमौ न तृ "" । अवशाद्विस्मृतं श्राद्धं येन केनाऽपि हेतुना स्मृत्वा सद्यः प्रकुर्वीत पण्डितो न विलम्बयेत् ।। कार्यात्कृताम्बुपानो वा कृतताम्बूलचर्वणः ।। अपि श्राद्ध " कुर्वीत न परित्यजेत् । परश्व इति यः श्राद्धं निश्चित्य भ्रान्ति दोषतः श्राद्धीयेऽहनि तद्(ज्)ज्ञात्वा मध्याह्रासंगवेऽपि वा। तथैव यत्नात्तच्छाद्धं येन केना(प्युपायतः)। 'कुर्यादेव विधानेन नोपेक्ष्यं वच्मिवोध्र वम् । मोहादतीतश्राद्धस्य स्मरणात्परमन्वहम् प्राजपत्यं प्रकथितं पित्रोरेवेति पण्डितैः। कारुण्यश्राद्धमात्रस्य गायत्री त्रिशतस्य वा। अ' शतस्येति जपो निष्कृतिरीरिता । श्राद्धकर्तुः बुद्धिनाशो रोगपीडादिना भयात् पिशाचवज्रपातादेः तत्कुटुंस्तत्तत्तदीयकाः । तत्कर्तव्यत्वेन सम्यङ् न चेदेनो महद्भवेत् .... .' व्यनिकेतन सद्रव्य कर्तव्यता मता। श्राद्धमात्रस्य सततं यस्यकस्यापि वस्तुनः परकीयस्य चैकस्य गृहोल्पस्यापि निन्दितः । स्वाशक्तौ स्वजनाभावे स्वबन्धुना ।।

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426