Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 413
________________ ४०० लौगाक्षिस्मृतिः स्वसंभोज्यान्नपाकेन कार्या श्राद्धक्रियादपि । स्नुषापकामृतान्नं यैः पितृभिर्नोपलभ्यते पुत्रिणस्तेन तेन स्युः पुगेणेति मनीषिणः । तत्स्नुषाश (क्यमात्रेतु?)पाकामृतशताधिकम् तद्धस्तैकस्पर्शयितं स्वधेयान्नैकयोगवत् । चतुर्गायत्रियापूतं पितुस्तज्जो मृतेऽहनि ।। प्रत्यब्दं प्रकरोत्येव ... ... न करिष्यति । ... नस्य दुर्लभे पितरः परम् ।। जातश्वयुधयोनूनं भवेयुरति दुःखिताः। यन्निमित्तं स्वतनयं कांक्षन्ते गृहिणं तराम् ।। अत्याशयान्ते पितर "ल .... दुर्घटे । नास्मत्तोऽयं जात इति शपत्येनमपुत्रिणम् ब्राह्मणाः श्राद्धयज्ञस्याहवनीयाग्नयः स्मृताः। तस्मात्तैरेव सततं भोक्तव्यं पितृतृप्तये ।। स्वभाषाममृतत्वेन .... .... .... । यतः स्वजन्मसंप्राप्ता सा भाषा तत्र संभवाः जनास्तांस्ते स्वकीयान्वै जानन्तेऽधिकमानतः । फटकाराश्चापि हुंकाराः करतालाः स्वराक्षराः ।। वाचः क्रूराः छिन्धिभिन्धि खडित्येतादृशाः पराः । कोपउच्चै स्वराभिन्नभाषास्तेषां भयप्रदाः ।। एते उच्चाटनार्थाय कठोराः श्रोत्रयोः परम् । रक्षोना एव सततं तेपाम ... रकाः ।। अर्थवादादयोमन्त्राः तस्मात्ते श्राद्धकर्मसु । प्रवाच्या भुक्तिकालेषु तद्वाचमनमतीव वै।। सुखश्राव्यं भवत्येव तस्मात्ते तन्मुखात्परम् । आहूता आगमिष्यन्ति सह वा वाचनादितः॥ राक्षसानां यत्र यत्र श्रूयते स पराजयः । तत्तादृक् वाक्यमात्रस्य श्रवणादेव तुन्दिलाः प्रभवन्त्येव नितरां कृणुष्वेत्यनुवाककः । रा .... .... तत्रान्ते द्वौ चौ परे। याज्यानुवाक्ये भवतः सामिधेन्यः पराः स्मृताः। आदितः संख्यया(सर्वा ?) प्रोक्ताः पञ्चदशैव हि ॥ याज्यादिककल्पिता भू ... त्र परमोत्तमा । अतो मिलित्वा तास्सर्वास्संख्यातोऽष्टादश स्मृताः।। एतच्छ्रवणमात्रेण श्राद्धभुक्तौ सुखेन ते । सर्वोपद्रवनिर्मुक्ताः स्वस्थास्तौ .... प्रतम् ॥ प्राप्यैव परमां श्राद्धतृप्तिं चाप्यक्षयां गतिम् । तादृक् संख्यां युगशतं लभन्ते नात्र संशयः

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426