Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 410
________________ ३६७ श्राद्धवर्णनम् एकोद्दिष्टविधानेन मासिकानां पुनः क्रिया। गणशः क्रियमाणेषु मासिकेष्वनुभाविषु त्रीणिस्युरर्घ्यपात्राणि पिण्डात्रीनेव निर्वपेत् । कालस्य नियमो नास्ति राजपीडायु पप्लवे ... .." वा श्राद्धानि कुर्यात्सर्वाण्यसंशयः । स्नुषाश्वश्र्वोश्च पित्रोश्च संघातमरणं यदि अगिब्दान्मातृपितृपूर्वकं श्राद्धमाचरेत् । पत्नीभ्रातृसुतादीनां सपिण्डी च यदि क्रमात् संघातमरणं तत्र तत्क्रमाच्छ्राद्धमाचरेत् । कृत्वा पूर्वमृतस्यादौ द्वितीयस्य ततः पुनः॥ तृतीयस्य ततः पश्चात् संनिपाते त्वयं क्रमः । युगपन्मरणे तत्र संबन्धासत्तियोगतः ।। पित्रोः संघातमरणे मातुरन्यत्र वा दिने । अनुयानमृतौ श्राद्धं यथाकालं समाचरेत् ॥ मातर्यग्र प्रमितायामशुद्धो म्रियते पिता। पितुः शेषेण शुद्धिः स्यान्मातुः कुर्यात्तु पक्षिणीम् ।। पल्याशौचं पितृमृतौ पत्न्याशोचं बिशोध(यत्)। विपरीते पक्षिणी स्या दूर्वनाग्निप्रवेशने पन्यां कुर्यादपुत्रायाः पत्युर्मात्रादिभिस्सह । सापिण्ड्यमनुयाने तु जनकेन सहानुजः मृतं यानुगतानार सा तेन सहपिण्डनम् । अर्हति स्वर्गवासोऽपि यावदाभूतसंप्लवम् ।। स्त्रीपिण्डं भर्तृ पिण्डेन संयुज्य विधिवत्पुनः । त्रेधा विभज्य तत्पिण्डं क्षिपेन्मात्रादिषु त्रिषु ॥ भर्तुः पित्रादिभिः कुर्याद्भर्ता पल्यास्तथैव च । सापत्न्या वाऽनपत्या वा न भेद इति गोबि(भि ?)लः ॥ त्रयाणां पितृणां मध्ये पिता च वामनं यदि । तद्दिने चोपवासश्च पुनःश्राद्ध (स्तथैव हि?) . ब्राह्मणानां यदि श्राद्ध एकोऽपि वमनं यदि । लौकिकाग्निं प्रतिष्ठाप्यायित्वा हुताशनम् ।। तत्स्थाननामगोत्रेण ह्यासनादि यथार्चयेत् । अन्नत्यागं ततः कृत्वा पावके जुहुयाञ्चरुम् प्राणादि पञ्चभिर्मन्त्रैः कवलानां प्रमाणतः । सप्तमे चाष्टमे चैव कृत्वा मन्त्रसमुच्चयम् हामशेष समाप्याऽथ श्राद्धशेषं समापयेत् । विश्वो विष्णुद्वितीयो वा तृतीयो वाऽन्तकृद्यदि ।। तत्स्थाननामगोत्रेणेत्यादिश्राद्ध समापयेत् । वसिष्ठानुमते भूयः प्रकारान्तर(मुच्यते?)। कथितं चेति स मनुः प्रोवाचेदं तदुच्यते। श्राद्धपङ्क्तौ यदा विप्रो भुक्त्वा च छर्दितो यदि

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426