Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
श्राद्धवर्णनम्
३६५ यथा ना स्वादयेच्छवादि यथा न स्पृशते तथा। ....
. पितुरुच्छिष्टपात्राणि श्राद्ध गोप्यानि कारयेत् ॥ विनिक्षिपेत्खनित्वैव यथा श्वादेरगोचरम् । शुना संस्पर्शने तेषां पात्राणां श्राद्धकर्मणः
श्राद्ध नश्यति सद्यो वै तस्माद्यत्नेन पण्डितः।
कुर्यात्पात्राणि गोप्यानि पितृणां स्वस्यभीयुतः॥ हिताय श्रेयसे तुष्ट्य कल्याणायामृताय च । सर्ववस्तुनि यत्नेन प्रभूतान्येन पैतृके ॥ संपादयेद्विशेषेण ... "णि केदाचन । भोक्तृपृष्टं वस्तु यत्तत्तेषु संपादितेषु वै॥ खल्पत्वाद्दुर्लभं दैवानष्टमेव भवेत्तु तत् । असंपादितवस्तूनि यजमानेन पैतृके।
भोक्त्रा पृष्टानिचेद्विद्वांस्तथा सद्यः समाहितः । वीरं धत्तेति पितरः स्वधायिभ्यश्च वो नमः॥ पित्रादिभ्यो नमस्कृत्य ह्यत्र पितरो मादयध्वमिति ।
मन्त्रमुक्त्वा बहिर्गत्वा व्याहृतीनां जपन्बुधः॥ अष्टवारं प्रकुर्वीत तेन सोऽयं प्रणश्यति । सूपान्नभुक्तौ दधि तद्धश्नन्तं लवणं तथा ॥ परमान्नेन मधुना तथा सार्षपमेव च । आमेन तिलभक्ष्याणि प्राश्नन्तं त्यक्तधर्मकम्
भोक्तारं यजमानश्चेत् दृष्ट्वा तं तादृशं जडम् ।
एवं माकुर्विति वदेत् ततः सायं पुनर्यदि ॥ तथा कुर्याद्धठात्तं तु दद्यात्तस्म चपेटिकाम् । विप्रोल्लङ्घनदोषोऽत्र नास्त्येवेति जगौभृगुः येनकेन प्रकारेण शक्यन्ते पैतृकाणि वै । दर्शादीन्येव सर्वाणि हिरण्येनामतोऽपि वा मन्त्रेण तिलनीरेण रोदनेनापि घासतः । कक्ष्यादाहेन वा भक्त्या तेनाऽनन्त्यं फलं भवेत् पित्रोम॒ताहमात्रं तु तदा कर्तुं न शक्यते । किंत्वन्नेनेव तत्कार्यं सहोमं च समन्त्रकम् सर्वाङ्गसहितं कुर्यात्सर्वप्राणेन सन्ततम् । तथा कुर्वन्कदाचित्तु तत्क्षणात्पतितो भवेत् ॥ द्विजाभावे तादृशोऽपि कदाचिद्द वयोगतः । अन्नत्यागात्परं सर्व पूर्वापरमहोन्धकैः ।। (पूर्वापर समन्त्रकै रिति वा ) सर्वं तन्मन्त्रवत्कृत्वा परिषिच्याथ तां पराम् ॥ भिस्सामग्नौ विधानेन जुहुयाज्जातवेदसि । प्राणादिपञ्चभिर्मन्त्रैः यावद्द्वात्रिंशदाहुतीः

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426