Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 407
________________ ३६४ लौगाक्षिस्मृतिः ब्रह्मयज्ञे सप्ततन्तौ तूष्णीमाचमनं चरेत् । न नामान्युच्चरेत्तत्र वैदिकोऽन्यत्र नैव तत् ।। सर्वपैतृककृत्येषु प्रायत्याधु विचक्षणः । नामभिः केशवाद्यः तैरेव यत्नात्तु तच्चरेत् ॥ संप्रोक्तानि पुरऽन्यानि मन्त्राद्याचमनानि वै। संत्याज्यान्येव सर्वाणि तान्यशक्यानि पैतृके । सर्व श्राद्ध षु सततं पात्रप्रोद्धृतपाथसा । कार्यमाचमनं सद्भिः न ..भूमि सत पाथसा श्राद्धमध्ये यदि जडः पादप्रक्षालनं तु वा । कुर्यादाचमनं पृथ्वी पयसा तद्विनश्यति ॥ सरित्कुल्यातटाकादि व्रती प्रति(व ?)रादिगतोऽपिवा वा । समुद्धृतजलेनैव श्राद्ध ध्वाचमनं भवेत् ॥ संकल्पात्परतः श्राद्ध श्राद्धकर्ता रसागतम् । नीरं हस्तेन गृह्णीयात्किं तु पात्रेण तच्चरेत् भोक्तृदत्तोपवीतस्य धारणे श्राद्धकर्मणि । भोक्तारोनैव कुर्युस्तदाचामं श्रोत्रतोऽपि वा यज्ञोपवीतं यो दद्यात् श्राद्धकाले तु धर्मवित् । पावनं सर्वविप्राणां ब्रह्मदानस्य तत्फलम् वासोऽपि सर्वदैवत्यं सर्वदेवैरभिष्टुतम् । वस्त्राभावक्रिया न स्याद्यज्ञदानादिकाः क्रियाः कर्ता नाचम्य यद्भोक्ता कुर्यादाचमनक्रियाम् । शुनो मूत्रसमं तोयं तस्मात्तत्परिवर्जयेत् उदङ्मुखस्तु देवानां पितृणां दक्षिणामुखः । प्रकुर्यात्पार्वणे सर्व देवपूर्वविधानतः॥ निक्षिप्य दक्षिणं जानु देवान्परिचरेबुधः। भूमौ तथा परं जानु पितृन्परिचरेत्सदा पादप्रभृतिमूर्धान्तं पितृणां परिपूजनम् । शिरः प्रभृतिपादान्तं पितॄणां पूजनं भवेत् ॥ तुलसीगन्धमाघ्राय भास्वराज ... ... । पानसं माधवं तैलं राजतं दायोगिकम् ॥ आनन्दं प्राप्नुवन्त्येते तस्मादेतान्समाहरेत् । तुलसीपत्रयोगेन पितरस्तुष्टिमाप्नुयुः ।। प्रयान्ति गरुडारूढाः सत्पदं चक्रपाणिनः। यो दर्भतुलसीपत्रैः पितृपिण्डान्समर्चयेत् प्रीणिताः पितरस्तेन यावच्चन्द्रार्कमेदिनी । अकृत्वा तिलसंसर्ग यत्कुर्यात्पाणिशोधनम् आसुरं तद्भवेच्छाद्धं पितृ स्तन्नोपतिष्ठति । शूद्र शूद्रान्नभोक्तारं शूद्राणां च पुरोहितम् ।। ___ नक्षत्रजीविनं चापि यत्नाच्छ्राद्ध न भोजयेत् । शूद्रद्रव्येण च श्राद्धं सर्वथा न समाचरेत् ॥ श्राद्धकृत्तेन सद्योवै पितृभिस्सहमजति । श्राद्ध तूच्छिष्टपात्राणि खनित्वैव विनिक्षिपेत्

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426