Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
श्राद्धवर्णनम्
३६३
विनैवाचमनं कर्म न किमप्याचरेद्बुधः । तथैवाचमनं भूयः सुलभं सर्वदा नृणाम् ॥ प्रवक्ष्यामि सदा कर्तुं प्रवरं पावनं परम् । दैवेन त्रिः पिबेदम्बु वीक्षितं केशवादिभिः गोविन्द विष्णुनामाभ्यां हस्तौ प्रक्षाल्यवारिणा । संहताङ्गुष्ठमूलेन विष्णोश्च मधुसूदनात् अङ्गुल्यः संहताभिः स्पृशेदास्य मलोमकम् ।
त्रिविक्रमे ततः पाणि प्रोक्ष्य सव्यं तु वामनात् ॥
श्रीधरेण तथा पादौ हृषीकेशेन मस्तकम् । पद्मदामोदराभ्यां च नासिकायुगलं स्पृशेत् संकर्षणादि चतसृभिः चक्षुः श्रोत्रे च संस्पृशेत् । अङ्गुष्ठानामिकाभ्यां तु कनिष्ठाङ्गुष्ठयोमतः || नाभि स्पृशेत्पचमेन द्वाभ्यां च हृदयं स्पृशेत् । द्वाभ्यां च मस्तकं स्पृष्ट्वा द्वाभ्यामंसद्वयं स्पृशेत् ॥
ततो जपेदुपेन्द्र तु सर्वपापैः प्रमुच्यते । आदावन्ते च पाद्य े च विष्टरे विकिरे तथा उच्छिष्टपिण्डदानेन षट्स्वाचमनं स्मृतम् । सर्वाचमनमात्रेषु त्रिवारं सर्वतो मुखम् ॥ पृथक्प बन्नेकदा तत्पिबेदम्बु विचक्षणः । आस्ये त्रिवारं निक्षिप्तमेकदा तत्पिबेज्जडः ॥ प्रयाति नरकान्घोरान् महातामिस्रनामकान् । पैतृकेषु तथा कुर्वन् मोहादाचमनं नरः अज्ञानात्तद्दिने भुक्तेः यद्दोषं तत्प्रपद्यते । अशास्त्रकृततन्नीरपानं भोजनमेव हि ॥ कथितं शास्त्रधर्मज्ञैः तस्मात्तं न तथा चरेत् । उदङ्मुखः प्राङ्मुखो वा कुर्यादाचमनं सदा ॥ पश्चिमाभिमुखो याम्याभिमुखो वा यदि तञ्चरेत् । अप्रायत्यमवाप्नोति कर्म तच्च विनश्यति ॥
तद्दोषपरिहाराय तदाशाचमने कृते । पुनर्द्विवारमाचामेत् प्रादप्रक्षालनात्परम् ॥ दक्षिणाभिमुखात्तस्मिन् कृते मोहात्कदाचन |
सद्यः स्नानं सुविहितं पञ्चाङ्गस्य विधानतः ॥
क्षुते पाने जृम्भणे च श्रोत्राचम ( न ) मेव हि । सन्ततं ब्राह्मणादीनामपिनामानुकीर्तनम् ॥ पैतृकेषु तु तेष्वेषु द्विवाराचमनात्परम् । स्मरेश्च पुण्डरीकाक्षं न चेद्रामादिनामकान्

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426