Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 404
________________ ३६५ श्राद्ध योग्यायोग्यवर्णनम् महामूत्रसमीचीनचरणायुधजीव्यपि । नित्यवेतनजीवी च वेदशास्त्रैकजीव्यपि ॥ पुराणजीवी कूलादिजीवी तण्डुलजीव्यपि। घृतजीवी तक्रजीवी दधिक्षीरतिलादिभिः नित्यैकजीवी क्षुद्रात्मा देवजीवी परार्थहृत् । त एते पुनरन्येऽपि नावेक्ष्याः स्युर्हितहिने खभाषात्यागपूर्वेण परभाषाश्रयात्तथा। पिचण्डपूरणपरा न स्मर्तव्या विशेषतः।। परवेषाः क्षुद्रवेषाः सद्वषा दुष्टवृत्तयः। कुवृत्तयो वेदमार्गदूषणोन्मुखशास्त्रगाः॥ तथागताः सौगताश्च तल्लोकाः कालिकागमाः। शैवागमप्रधानाश्च विष्ण्वागमपरा अपि कापालिकाश्च नग्नाश्च वाच्याः स्युनॆव सर्वथा। पैतृकेषु विशेषेण दर्शादिष्वखिलेषु वै॥ विशेषेण मृताहेषु तत्रापि पुनरप्यति । पित्रोद्धृताहे स्मर्तव्या न भवेयुः कलिप्रदाः॥ यदि स्मृता येन केन कारणेन तदा परम् । व्याहृतीनां जपं कृत्वा चानाज्ञातत्रयात्परम् वैष्णवीं तामृचं जप्त्वा त्रिवारं तं शिवं स्मरेत् । भ्रष्टे पितरि सन्यस्ते पतिते दीर्घरोगिणि ॥ तत्कर्तव्यानि कार्याणि पैतृकाण्यखिलान्यपि। यानुद्दिश्यपुरा तातः श्राद्धानि कृतवान् यथा ॥ तथा स्वयं तत्तनयनं तानि कुर्यान्नचेन्महान् । प्रत्यवायः प्रभवति कुलं तेन प्रदुष्यति पितरस्ते नित्यदुःखाः भवन्त्यपि सुपीडिताः। क्षुतृष्णाभ्यां इंसिताश्च भ्रंशिता स्वश्रियादपि। यत्रकुत्राप्यशरणाः हा हा हा हेति वादिनः। पिशाचतुल्याः सर्वत्र चाटन्त्यपि रुदन्त्यपि ॥ तस्मात्तत्तृप्तयेभक्त्या तत्संततिसमुद्भवः । स्वपितामहमुख्यानां हिताय च सुतृप्तये । खतातकर्तृ कं श्राद्धं स्वयं कुर्याद्विचक्षणः । न चेदयं प्रभवति पापीयान्वै दिने दिने । पिता पितामहो मातः तथैव प्रपितामहः । पतितोऽयं तं तु यत्नात्तत्रिपूर्वोक्तिमात्रके संत्यन्येव सतस्तांस्त्रीन् उच्चरेन्न तु तं खलम् । पतितः श्राद्धकृत्यं तदेकोद्दिष्टविधानतः ।। रूपमात्रं सु(स)मुद्दिश्य कुर्यादिति स काश्यपः। तच्छ्राद्धात्परतः स्नात्वा कुर्यादाचमनंत्रयम् ॥ एवं शस्त्रहतस्यापि प्रकारः कथितो बुधैः । महालयाख्यश्राद्धस्य न तत्प्रत्याब्दिकस्यसः

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426