Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 402
________________ अभक्ष्यभक्षणाचाण्डालत्वप्राप्तिः ३८६ पीतकायस्य पतितौ पिता वा जननी न चेत् । पितामहादयो वापि तथा मातामहादयः ।। स(पोत्नीजननी चैवं मृतस्तेषां न ... । ... कं कुर्याद्वादशाब्दं ततः परम् ।। पितुः पालाशविधिना मात्रादीनां तथैव च । कुर्यात्तत्कर्म विधिना पतितस्येति निश्चयः न तत्पूर्व तु तत्कुर्यात् यदि कुर्यात्तु मोहतः । तादृशोऽयं भवत्येव तस्मात्तत्परिवर्जयेत्॥ सपिण्डीकरणात्पश्चात् मासिकान्येव कारयेत् । अतिमासं प्रयत्नेन न्यूनः साकं विधानतः॥ नोदकुम्भश्राद्धमस्य कर्तव्यं पापिनोऽसतः । पूर्वोक्तानां च सर्वेषां एवमेव प्रवच्म्यहम्।। मासिकान्यपि सर्वाणि दैवत्यक्तानि केवलम् । पतितानां प्रकर्तव्यं मधुमाषविवर्जितम् उच्छिष्टपिण्डरहितं विकिरेण विवर्जितम् । पातित्यं नाम तेषां तु पित्रादीनां प्रवच्म्यहम् ।। शूद्रम्र्लेच्छश्च चण्डालैः सपी(प्री)त्या सह भोजनम् । बलात्कारात्स्वेच्छया वा बुद्धिमोहेन वा तथा । दिनत्रयात्परं तत्तु जायते न तु तत्पुरः। दिनेनैकेन शूद्रण म्लेच्छचण्डालभिल्लकैः ।। अवियि''त्या पा ... सांकर्यनामकम् । पातित्यं प्रभवत्येव तदज्ञानादिना वशात् अबुद्धिपूर्वतश्चापि विरोधादिविशेषतः । यदि स्यात्तु तदाचित्तसाध्यो विप्रप्रसादतः।। तद्भवेदिति शास्त्रज्ञाः प्राहुः ... ..। सकृत्पानादपेयस्य चण्डालत्वं विधीयते ।। द्विजन्मनां कलञ्जस्य भक्षणादेव तत्क्षणात् । सन्यासस्वीकृतोऽनेन शिखात्यक्तोपवीतवान् ।। जनानामिति लोकेऽत्र प्रसिद्धथा ... । नायं गृहस्थो भवति नापि वर्णी न वन्यपि यतिरेव भवत्सोऽयं तेन तत्परमप्यसौ । जनवादभयेणैव सन्यास्यैव भवन्पटुः ।। विनिष्क्रान्तो ... तो यदि पाप भीः। न चेदयं लौकिक्तिमात्रेणैवापवाद्यति ।। प्रभवेदेव लोकेऽस्मिन् ते नायं तदनन्तरम् । आरूढपतितो नूनं जा .. ....॥ सन्यासिनिमृतेनणां तत्पुत्राणां विशेषतः । तत्कलत्रस्य बन्धूनां नाशौचं नोदकक्रिया

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426