Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 400
________________ श्राद्धवर्णनम् वक्ष्यामि लक्षणं तेषामेवास्ति किल मुख्यतः । काशाः कुशा यवा दूर्वा उलपाबल्बजास्तथा ॥ विश्वामित्राभिधाः पश्चात्सुगन्धीतेजनाः परे । मुखाख्यश्च तथा दूर्वा दर्भा दशविधाः स्मृताः ॥ दर्भाहरणकालः ૨૮૦૭. वार्षिकान्ते दर्शदिने संगृहीताः प्रयत्नतः । दर्भास्तावत्पुनः पश्चातू संग्राह्याः सर्वकर्मसु ॥ अमास्वन्यासु ये दर्भाः संगृहीतानि ते तथा । मासमात्रं तु संग्राह्या नाधिकं तु कदाचन मन्दवारे तदाश्वत्थात्संग्राह्याः समिधस्तथा । नान्यवारेषु तस्मात्तु यतो स्पृश्यस्स तु द्रुमः ॥ मध्याह्नः खड्गपात्रं च तथा नैपालकम्बलः । रौप्यं दर्भास्तथा गव्यं दौहित्रश्चाष्टमः स्मृतः अष्टावेते यतस्तस्मात् कुतपा इति विश्रुतः । मुख्यस्स कुतपः कालः विशेषाः श्राद्धकर्मणि अन्नदानस्य परमः तत्र दत्तं तदोदनम् । साक्षादमृतमित्युक्तं पितॄणामक्षयं भवेत् ॥ श्राद्धब्राह्मणमुत्यर्था स्वीकृतान्नक्रिया वधूः । श्मशानोका समानैव तत्पतिश्च तथाविधः ॥ यत्पक्कमन्नं सलिलं यदानीतं स्वहस्ततः । पैतृकब्राह्मणायोग्यं तज्जन्म व्यर्थमेव हि । श्राद्धब्राह्मणभोज्यानां वस्तूनामपि चैककम् । अष्टमस्पर्शयितमप्रोक्षितममन्त्रितम् ॥ पितॄणां तदनास्वाद्यं' हालाहलसमं भवेत् । यद्दृष्टं श्राद्धकर्ता परं पक्कात्प्रयत्नतः ।। पितरस्तं न गृह्णन्ति स्वपुत्रादृष्टमित्यति । तस्मात्प्रीत्या न तेनैतद्वीक्षितं यत्ततो हिन प्रीति दत्त योग्यं खिलं खिरम् । परित्याज्यं विशेषेण चेतीदं मन्वते हि वै मन्त्राः स्पर्शयितं भक्त पितॄणां स्पर्शनाश्रमम् । प्रभवेदेव सुतसं तस्मात्सत्स्पर्शयेत्करात् हविषः प्रोक्षण याद महर्षिभिः। अर्चनादौ प्रकथितं द्वितीयप्रोक्षणं ततः भुक्तिमात्रक्षिप्रमात्रात्तथापायसयोरपि । अभिवारः प्रोक्षणं च गायत्र्या कूर्बदर्भकः द्वितीयप्रोक्षणं तस्य हविषे विधिचोदनान् । प्रकर्तव्यं प्रयत्नेन न चेत्तत्पितृलभम् ॥ ..

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426