Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 399
________________ ३८६ लौगाक्षिस्मृतिः तद्वस्तुतो न याथार्थ्यं सर्वथा प्रतिपद्यते । वेदा विप्रास्तिला दर्भाः व्रीहिमाषयवास्तथा ॥ गोधूमाश्चापि सर्वत्र (?) कुतपा श्राद्धसंपदः । अत्यन्तावश्यकाः प्रोक्ताः तत्र मुख्यास्तु वाडवाः॥ तदभ्यनुज्ञा परमा तन्मत्राः सन्निधिः पुनः । तेषामेव तथा भुक्तिः तस्मा ... दुर्लभे श्राद्धसिद्धिर्भवेन्नैव तस्मादेतत्समः परः । पदार्थेनैव तद्ध तुः तस्य प्रतिनिधिर्न च ।। - यस्यास्ये(न्ये) न सदाऽश्नन्ति हव्यानि त्रिदिवौकसः । कव्यानि नैव पि ... माधिकं ततः॥ ब्राह्मणः सर्वदेवानां नित्यमाश्रय उच्यते । सर्वेषामपि वेदानां छन्दसां श्रेयसां श्रियम् भाजनं सर्वतीर्थानां क्रियाणां च ... न कम्। ... ... लीनो मतिमानपि ।। वेदाध्यायी तदर्थज्ञस्तत्प्रयोगक्रियापरः । सततं ब्रह्मणि पुनः कृतबुद्धिविशारदः ।, साचारस्साग्निहोत्री च सोऽग्निवे कव्यवाहनः । ... स्सर्वेऽपि संघशः। सुलभा व सर्वत्र श्रीमतां तु मनोवताम् । न योजये पैतृकेऽस्मिन्नस्य कार्यसमाहतान् दर्भान्वियुक्तानन्यत्र सानानेव ... ..। ... सम्यग्विधिना सुसमाहितान् ।। नैदं पर्याहृतानेता नन्यकार्येषु योजयेत् । प्रारम्भेषु च ये दर्भा पादशौचे विसर्जयेत् ।। पादा(वशिष्टे ये ?) दर्भा विष्टरान्ते विसर्जयेत् । विष्टरान्तेषु ये दर्भाः विकिरान्ते विसर्जयेत् ।। विकिरान्ते च ये दर्भाः विरामान्ते विसर्जयेत् । विरामान्ते च ये दर्भा आसीमान्ते विसर्जयेत् ।। आसीमान्ते च ये दर्भाः तणान्ते विसर्जयेत् । दर्भान्संशोध्य विधिना विधानेव बन्धयेत् ॥ आदावेव प्रयत्नेन यथायोग्यं पृथक् पृथक् । ... ... दांध समूलनेव तैस्सह ।। समाहरेद्यस्तान्पश्चात् सकृदाच्छिन्नमन्त्रतः। वियोजयेञ्च विधिना विनियोजनकर्मणा काशा एवोत्तमाः सर्वा कर्ममात्रेषु चोदिताः । (अधुनासम्प्रवक्षामिसंक्षेपादोदर्भलक्षणम

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426