Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
३८४
लौगाक्षिस्मृतिः चिरण्टीनां पाककार्येऽधिकारः स्यान्न तत्पुरः । पार्क यद्यसमीचीनं कारये ... मः ।
मोहेन कुरुते श्राद्धं पितरस्तस्य तत्क्षणात् ।
वातापील्वलसन्दष्टाः खण्डिता भक्षितास्तथा ॥ सन्दग्धा मूच्छितानष्टाः भवेयुर्नरकाश्रयाः । ..... 'समीचीनं पाकेऽस्मिन्प्रतिपादितम् विभिन्नसूतकिकृतं गर्हितं शास्त्रजालकैः । ये भिन्नसूतकाचाराः भिन्नभाषा परिग्रहा श्राद्धपाकक्रियानर्हाः त ... कीर्तिताः । तत्स्पष्टं श्राद्धशिष्टान्नं श्राद्धकर्ता परित्यजेत श्राद्धात्परं च यत्नेन तत्पूर्व सुतरां किमु । विभिन्नसूतकाचारान् आमानयनकर्मसु । संयोजयेन्नपाकादि क्रियास्वत्र कथंचन । इष्टभोजनकार्येषु श्राद्धभिन्नेषु तदिने ।
योजयेत्स्वजनाभावे भिन्नसूतकिनो जनान् । भिन्नाशीची भिन्नवेषी भिन्नभाषापरिग्रहः । जनभाषा विकारी च श्राद्धकर्मसु गर्हिताः।
पाकक्रियायां सुतरां संत्याज्याः पितृदुःखदाः।। ते सर्वे कथिताः सद्भिः अभिश्रवणकर्मणि । पादप्रक्षालनांगारलेपनादिषु वस्तुनाम् । आंमानां फलमूलाग्निगोमयानयनादिषु । पाकात्परं तु ज्ञातीनां शुद्धानां स्पर्शनेऽधिक
अधिकारोऽस्तिबन्धूनां नान्येषामिति निश्चयः ।
पिण्डोद्वासनतः पश्चात् पिण्डानां भिन्नगोत्रिणाम् ।। अधिकारः स्पर्शने स्यात्तच्छिष्टतिलदर्भयोः । संस्पर्शनाधिकारः स्याद्विप्रमात्रस्य वै सत 'नासतस्तु कदाचित्स्यादर्भानयनकर्मणि । ऋत्विजां मुख्यकर्तृत्वं स्वस्मादपि विशेषतः कथितं ब्रह्मनिष्ठस्तैः समिदाहरणे तथा। भिन्नभाषो भिन्नवेषः शिखाभिन्न कुकच्छकः असिद्धशाखासूत्रश्च निन्दितःश्राद्धकर्मणि । एतद्धस्तस्पर्शनेन पक्कमात्रं सुनिन्दितम् ।।
रक्षसांभाग एव स्यान्न पितृणां तु तद्भवेत् । समानसूतकाचारा भिन्नकच्छा बला जनाः ।। व्यत्यस्तानारीसंयानाः पितृणां भयदायकाः । व्यत्यस्तकच्छाचाराग्निशिखादूरी कृता जनाः ।।

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426