Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 396
________________ श्राद्धेपाककर्तारः ३८३ पितृश्राद्ध न ते यस्मात्कर्मणि प्रतिवत्सरम् । क्रियातो लगतो मन्त्रैः ततस्ते तु कृताकृते पित्रोश्च मातामहयोः सपत्नी मातुरेव च । श्राद्धान्यकरणात्सद्य चण्डालत्वैकदानि हि मृताहश्राद्धमेकं तु न हिरण्यादिना चरेत् । ___ कदाचिदपि वच्म्येतत्कित्वन्नेनवतञ्चरेत् ।। तत्राग्नौ करणंमुख्यं ब्राह्मणानां च भोजनम् । पिण्डप्रदानं तत्पश्चात् त्रयमेतत्तु पैतृकम् ।। तत्र होमस्तु मुख्यः स्यात्तच्छेषेण ततः पुनः। स्वधेयमिति मन्त्रेण ह्यभिघार्यास्य पार्वणे (पर्णके)। त्रिवारमन्नं निक्षिप्याभिधार्य च पुनः तथा । मेक्षण प्रहरं कुर्यात्तस्मिन्नौपासनेऽनले॥ वखादीनां तदन्नं तु सोममेधो मधूनि वै । मेरुमन्दरतुल्यानि पितॄणां संभवन्ति वै॥ वधेयान्नैकरहितश्राद्धं यत्स्यात्प्रमादतः । वृथा श्राद्धं भवेत्सद्यः तच्छेषेण भवेत्ततः॥ यत्नात्तत्पिण्डकरणं नेचेत्पिण्डं वृथा भवेत् । लौकिकेवैदिकेवाग्नौ श्राद्धपार्क विधीयते॥ श्राद्ध पाककर्तारः प्रजावती मातृभार्या ज्ञातिपल्यादिकाः खकाः । मुख्याः स्युः पाककार्यस्ताः तदाशौचानुगुण्यतः ।। बन्धूनां पाककरणंज्ञेयं स्यादुत्तरोत्तरम् । यथा वाशौचसंबन्धः गोत्रिणामप्यगोत्रिणाम् प्रवर्तते तथा ज्ञेयोऽधिकारः पाककर्मणि । श्राद्धकर्मसु विज्ञेयः सु ...... महात्मभिः॥ ताहा पाकाधिकारैकजनाभावे स्वयं बुधः । पाककर्म यथाशक्तिं कुर्यादेव स तादृशः पाकोऽयं श्राद्धदेवानां पीयूषशतकाधिकः । प्रेतकर्मसु सर्वत्र बन्धूनामधिकारिता ॥ दशखपि दिनेष्वेषु न स्त्रीणामिति देवलः । पतिसङ्गविहीनानां विधवानामथापिवा अधिकारः कर्तरि तु बालेऽस्मिन्ब्रह्मचारिणी। नमश्राद्ध नवश्राद्ध षोडशश्राद्धकर्मणि तथा वृषोत्सर्जनेऽस्मिन् सपिण्डे प्रेतकर्मके । पाकाधिकारः कथितः विधवानां विशेषतः तेषु श्राद्ध षु नितरां कर्तृणामेव केवलम् । परेषां पुरुषाणां वा बन्धुष्वेवाधिकारिता ॥ प्रेतकृत्येषु सर्वेषु चिरण्टी दूरगा भवेत् । परं सपिण्डीकरणादानुमानिककर्मसु ।।

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426