Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
मुख्यपत्न्याः श्राद्धविधानवर्णनम्
३८१ मृताहं समतिक्रम्य चण्डालः कोटिजन्मसु । प्रतिसंवत्सरं कुर्यान्मातापित्रोः मृतेऽहनि पितृयज्ञविधानेन श्राद्ध मन्त्रविधानतः । तद्विधानं परित्यज्य होमतन्त्रादिवर्जनात् ।। कृतं यन्नभवेच्छ्राद्ध तथा तस्मान्न चाचरेत् । पितृव्यस्याप्यपुत्रस्य भ्रानुयेष्ठस्य चैव हि मातामहस्य तत्पत्न्याः कलत्रस्य प्रपुत्रिणः । श्राद्धमात्रेषु सर्वेषु चान्द्रोमासः प्रशस्यते चन्द्रसौरकयोर्योगे मुख्यं स्यादिति केचन । असंभवे चान्द्रमानः प्रशस्तस्स तु वैदिकः।। पारणेमरणेनृणां तिथिस्तात्कालिकी परा । मृतिकाले तिथिर्यास्यात्साग्राह्या पितृकर्मणि महागुरूणां संस्थायां भार्याया मरणे तथा । भोजनं स्यादाकालं आतुरं व्यञ्जनं तथा पितामहादिसुमहज्ञातीनां मरणे पुनः। यथारुच्येव कुर्वीत तत्प्रीत्यनुगुणेन वै॥ मातुलस्या स पुत्रस्य श्वशुरस्य गुरोरपि । त्रिदिनाशौचिनां सर्व बन्धूनां हीनपुत्रिणाम् मित्रस्य स्वामिनश्चापि भयात्त्रातुर्महात्मनः । अभावे कर्मकर्तृणां कर्मकुर्यात्स्वयंबुधः
सपिण्डीकरणान्तानि कृत्वा श्राद्धानि कृत्स्नशः ।
त्रिदिनैरेवनिखिलं वत्सरश्राद्धतस्त्यजेत् ॥ पूर्णसूतकिनां सर्वं सूतकान्तेऽखिलं भवेत् । नान्येषामितिसर्वेषां सिद्धान्तो मुनिभाषतः।। दशरात्रात्परं पत्न्याः श्रुत्वा भर्ता विपर्ययम् । यावत्संवत्सरेकुर्यात् त्रिदिनाशौचमेव वै
__ भर्तुः श्राद्धं तु नारीणां निखिलं स्यात्समन्त्रकम् ।
ऋत्विङ्मुखेन तत्कार्य न त्याज्यमपि केचन ॥ यया गार्हस्र्थ्यसंप्राप्तिः तस्याः पत्न्या विशेषतः । पुत्रश्राद्धसमत्वेन श्राद्धमौपासने भवेत् यया पुनर्वह्रिसिद्धिः तादृक्पत्न्याश्च पैतृकम् । सर्वमौपासने कार्य वह्निसिद्धिर्यया न तु
तस्यालौकिकवह्नौ स्यात्पनीमात्रस्य केचन ।
. लौकिकाग्नौ प्रशंसन्ति श्राद्ध पिण्डसमन्वितम् ।। धर्मपत्नी विना सर्वभार्यामात्रस्य पैतृकम् । संकल्पश्राद्धमप्येके प्रवदन्ति मनीषिणः॥ अत्र केचित् पुनः प्राहुः तच्छ्राद्धज्ञा महर्षयः । वैधार्यहारिणीमात्रे श्राद्ध वैदिकवह्निकम्
प्रकर्तव्यं विशेषेण यत्तास्सार्धशरीरिणी। - सर्वाश्च सोमपीथिन्यो यदिभार्या स्त्रिपञ्चषाः ॥

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426