________________
मुख्यपत्न्याः श्राद्धविधानवर्णनम्
३८१ मृताहं समतिक्रम्य चण्डालः कोटिजन्मसु । प्रतिसंवत्सरं कुर्यान्मातापित्रोः मृतेऽहनि पितृयज्ञविधानेन श्राद्ध मन्त्रविधानतः । तद्विधानं परित्यज्य होमतन्त्रादिवर्जनात् ।। कृतं यन्नभवेच्छ्राद्ध तथा तस्मान्न चाचरेत् । पितृव्यस्याप्यपुत्रस्य भ्रानुयेष्ठस्य चैव हि मातामहस्य तत्पत्न्याः कलत्रस्य प्रपुत्रिणः । श्राद्धमात्रेषु सर्वेषु चान्द्रोमासः प्रशस्यते चन्द्रसौरकयोर्योगे मुख्यं स्यादिति केचन । असंभवे चान्द्रमानः प्रशस्तस्स तु वैदिकः।। पारणेमरणेनृणां तिथिस्तात्कालिकी परा । मृतिकाले तिथिर्यास्यात्साग्राह्या पितृकर्मणि महागुरूणां संस्थायां भार्याया मरणे तथा । भोजनं स्यादाकालं आतुरं व्यञ्जनं तथा पितामहादिसुमहज्ञातीनां मरणे पुनः। यथारुच्येव कुर्वीत तत्प्रीत्यनुगुणेन वै॥ मातुलस्या स पुत्रस्य श्वशुरस्य गुरोरपि । त्रिदिनाशौचिनां सर्व बन्धूनां हीनपुत्रिणाम् मित्रस्य स्वामिनश्चापि भयात्त्रातुर्महात्मनः । अभावे कर्मकर्तृणां कर्मकुर्यात्स्वयंबुधः
सपिण्डीकरणान्तानि कृत्वा श्राद्धानि कृत्स्नशः ।
त्रिदिनैरेवनिखिलं वत्सरश्राद्धतस्त्यजेत् ॥ पूर्णसूतकिनां सर्वं सूतकान्तेऽखिलं भवेत् । नान्येषामितिसर्वेषां सिद्धान्तो मुनिभाषतः।। दशरात्रात्परं पत्न्याः श्रुत्वा भर्ता विपर्ययम् । यावत्संवत्सरेकुर्यात् त्रिदिनाशौचमेव वै
__ भर्तुः श्राद्धं तु नारीणां निखिलं स्यात्समन्त्रकम् ।
ऋत्विङ्मुखेन तत्कार्य न त्याज्यमपि केचन ॥ यया गार्हस्र्थ्यसंप्राप्तिः तस्याः पत्न्या विशेषतः । पुत्रश्राद्धसमत्वेन श्राद्धमौपासने भवेत् यया पुनर्वह्रिसिद्धिः तादृक्पत्न्याश्च पैतृकम् । सर्वमौपासने कार्य वह्निसिद्धिर्यया न तु
तस्यालौकिकवह्नौ स्यात्पनीमात्रस्य केचन ।
. लौकिकाग्नौ प्रशंसन्ति श्राद्ध पिण्डसमन्वितम् ।। धर्मपत्नी विना सर्वभार्यामात्रस्य पैतृकम् । संकल्पश्राद्धमप्येके प्रवदन्ति मनीषिणः॥ अत्र केचित् पुनः प्राहुः तच्छ्राद्धज्ञा महर्षयः । वैधार्यहारिणीमात्रे श्राद्ध वैदिकवह्निकम्
प्रकर्तव्यं विशेषेण यत्तास्सार्धशरीरिणी। - सर्वाश्च सोमपीथिन्यो यदिभार्या स्त्रिपञ्चषाः ॥