________________
३८२
लौगाक्षिस्मृतिः तासां वैदिक वह्रौ स्याच्छाद्धं पिण्डसमन्वितम् ।
संसर्गहोमशून्यानां तदग्न्यातां प्रदाह्य वै॥ तच्छ्राद्धं तत्करं भर्ता प्रकुर्याल्लौकिकानले । पृथक्त्वेनात्रशास्त्राणां स्वचित्तस्य यथारुचि तत्त्रीत्यनुगुणेनैव तत्तच्छ्राद्धं समाचरेत् । जन्मावसानसमता राशश्चैत्रादिना यथा भवेत्तदेव तं नाम मेषादीनांनचेन्नतु । मेषादीनि तु नामानि शशीनामेव केवलम् ।।
समानानां कदाचित्स्यान्मासनामानि तानि हि। ..
दर्शान्तः पूर्णिमामध्यः भृत्वर्धः प्रतिपन्मुखः ।। त्रिंशत्तिथिः पक्षयुगं कृत्स्नाब्दक्षयवृद्धिकः । मासनामानि चेमानि राशीनां घटते न तु सर्वथैव ततस्तेषां पृथङ्मासाश्च राशयः । मृताहलक्षणं तत्तु युज्यते न तु राशिषु ॥ एवं हि लक्षणं तच सर्वशास्त्रेश?(७)निश्चितम्।मासपक्षतिथिस्पृष्टे यो यस्मिन्प्रियतेऽहनि प्रत्यब्दं तु तथाभूतं मृताहं तस्य तं विदुः । पक्षद्वयात्मको मासः अतुर्मासद्वयात्मकः ।। मृतुः षडात्मकश्चाब्दः मधुर्माधव एव च । वसन्त इति वेदोक्तः शुक्रश्च शुचिरप्यथ ।। मृतुप्रीष्म इति प्रोक्त नभोनभस्य एव च । वर्षा इति समाख्यातः इषश्चोर्जश्चशारदः
सहश्चापि सहस्यश्च हेमन्त इति चोदितः।
तपश्चापि तपस्यश्च शिशिराख्यो महात्मभिः ।। मासपक्षर्तवः सर्वेः तिथयो निखिला अपि । पक्षद्वयनिदानानि चान्द्रमाने तदात्मनि
सम्यक घटन्ते ते सर्वे न सौरे तु कदाचन ।
अतस्तेनैव मार्गेण श्रुत्युक्ते साखिलाः क्रियाः॥ विशेषज्ञाः प्रकुर्वीत न चेत्कर्माखिलं तु तत् । वैगुण्यमेव लभते अतः श्राद्धं च तादृशम मृताह एव कुर्वीत तदतिक्रमणेन तु । प्रत्यवायं महान्तं तं लभते ब्राह्मणक्षमात् ॥
पित्रोश्च मातामहयोः तुलिते श्राद्धकर्मणि ।
न पितामहयोश्चेति श्रीमान् शातातपोब्रवीत् ॥ अपुत्रस्य पितृव्यस्य भ्रातुश्चैवाग्रजन्मनः । प्रत्यन्द लौकिके वह्नौ तत्पत्न्योरपि वैधतः पितामहस्य तत्पत्न्याः प्रपितामहयोरपि । कृते कर्मण्यपि ततो वर्षश्राद्धं कृताकृतम् ॥