________________
श्राद्धेपाककर्तारः
३८३ पितृश्राद्ध न ते यस्मात्कर्मणि प्रतिवत्सरम् । क्रियातो लगतो मन्त्रैः ततस्ते तु कृताकृते पित्रोश्च मातामहयोः सपत्नी मातुरेव च । श्राद्धान्यकरणात्सद्य चण्डालत्वैकदानि हि
मृताहश्राद्धमेकं तु न हिरण्यादिना चरेत् ।
___ कदाचिदपि वच्म्येतत्कित्वन्नेनवतञ्चरेत् ।। तत्राग्नौ करणंमुख्यं ब्राह्मणानां च भोजनम् । पिण्डप्रदानं तत्पश्चात् त्रयमेतत्तु पैतृकम् ।।
तत्र होमस्तु मुख्यः स्यात्तच्छेषेण ततः पुनः।
स्वधेयमिति मन्त्रेण ह्यभिघार्यास्य पार्वणे (पर्णके)। त्रिवारमन्नं निक्षिप्याभिधार्य च पुनः तथा । मेक्षण प्रहरं कुर्यात्तस्मिन्नौपासनेऽनले॥ वखादीनां तदन्नं तु सोममेधो मधूनि वै । मेरुमन्दरतुल्यानि पितॄणां संभवन्ति वै॥ वधेयान्नैकरहितश्राद्धं यत्स्यात्प्रमादतः । वृथा श्राद्धं भवेत्सद्यः तच्छेषेण भवेत्ततः॥ यत्नात्तत्पिण्डकरणं नेचेत्पिण्डं वृथा भवेत् । लौकिकेवैदिकेवाग्नौ श्राद्धपार्क विधीयते॥
श्राद्ध पाककर्तारः
प्रजावती मातृभार्या ज्ञातिपल्यादिकाः खकाः ।
मुख्याः स्युः पाककार्यस्ताः तदाशौचानुगुण्यतः ।। बन्धूनां पाककरणंज्ञेयं स्यादुत्तरोत्तरम् । यथा वाशौचसंबन्धः गोत्रिणामप्यगोत्रिणाम् प्रवर्तते तथा ज्ञेयोऽधिकारः पाककर्मणि । श्राद्धकर्मसु विज्ञेयः सु ...... महात्मभिः॥ ताहा पाकाधिकारैकजनाभावे स्वयं बुधः । पाककर्म यथाशक्तिं कुर्यादेव स तादृशः पाकोऽयं श्राद्धदेवानां पीयूषशतकाधिकः । प्रेतकर्मसु सर्वत्र बन्धूनामधिकारिता ॥ दशखपि दिनेष्वेषु न स्त्रीणामिति देवलः । पतिसङ्गविहीनानां विधवानामथापिवा अधिकारः कर्तरि तु बालेऽस्मिन्ब्रह्मचारिणी। नमश्राद्ध नवश्राद्ध षोडशश्राद्धकर्मणि तथा वृषोत्सर्जनेऽस्मिन् सपिण्डे प्रेतकर्मके । पाकाधिकारः कथितः विधवानां विशेषतः तेषु श्राद्ध षु नितरां कर्तृणामेव केवलम् । परेषां पुरुषाणां वा बन्धुष्वेवाधिकारिता ॥ प्रेतकृत्येषु सर्वेषु चिरण्टी दूरगा भवेत् । परं सपिण्डीकरणादानुमानिककर्मसु ।।