________________
३८०
लौगाक्षिस्मृतिः . साक्षाच्छ्राद्धं प्रकर्तव्यं शुद्धचित्तेन सूरिणा । शुद्धचित्तस्त्यक्तलोभः शक्तिमान्सम्यगाचरेत् ।। बन्धूनपि श्राद्भदिने भूरिभुक्तौ नटान्विटान् ।
गायकान्गणिकान् शिल्पाल्लिङ्गिनो वेषधारिणः ।। ब्रह्मद्विषस्तान्ब्रह्मानान्कर्कशान्दीर्घमत्सरान् । जनाक्रोशकरान्प्रामाहिंस्रकान्देवलानपि। उलूकबतिनो मूर्खान् बिडालनतिनोऽपि च । मित्रस्वामिगुरुद्रोहानिरतान्देवदूषकान्(?) देववहारिणो ब्रह्मस्वामिद्रव्यहरानपि । स्वकार्यमात्रप्राधान्यपरमान् परघातिनः ।।
अभिशस्तानपभ्रंशान् पुरुषापशदांस्तथा।।
अभिनिम्र क्ताभ्युदितान् कुण्डानपि च गोलकान् ॥ बहिष्कृतार्यान्यामधर्म विधुरान्देशधर्मतः। उज्झितान्परिवेतृ श्च परिवित्ति योन्मुखान् त्यक्तभार्यान्त्यक्तमातृपितृन्पुत्राधु पोषकान् । विप्रवेषाद्विप्रमात्रान् नास्तिकान्यपलानपि
वैदिकाकारसुभगान् सन्ध्यास्नानबहिस्कृतान् ।
अपि सन्ध्यामन्त्रमात्रप्रयासविधुरान्पुनः ।। कृतात्यन्ताभिनयतः वैदिकत्वप्रसिद्धिगान् । वेदोक्त्यपस्वरशतघोरवाक्यान्सभास्वपि कुतर्कमात्रवचनो ज्ञानियोग्यैकवेषिणः । न भोजयेन्नार्चयेच्च परिषत्सुसतां तथा ॥ कव्येषु फलभूतेषु वेदगैर्ब्राह्मणैः सह । अवैदिकान्शस्त्रधरान अवकीर्णान्कुवर्त्मनः ।।
वार्धषीन्भगजीवींश्च स्त्रीजितान्त्रीपरान्खलान् ।
भुजङ्गान्कङ्कतश्मश्रून् बन्धुत्वेनागतानपि ॥ वर्जयेदेव दूरेण किंपुनर्भुक्तिकर्मणि । ब्रह्मज्भो(हा) ब्राह्मणन्नश्च वीरहा भ्रूणहा तथा ॥ गुरुतल्पगतः पापी तत्संयोगी च पञ्चमः । तत्समाः पुनरन्ये च नेक्षणीया हि तहिने न तद्दिनसमं पुण्यं दिनमन्यन्न विद्यते । महात्मनां ब्राह्मणानां तत्कोटिग्रहणादिकम् ॥ तत्र दत्तमनन्तं स्यादण्डमेरुसमं भवेत् । देवा मनुष्याः पितरः नैऋ()ताश्चात्र केवलाः नन्दन्ति किलसर्वेऽपि पितॄणां सुहृदो हि ते । देवा अश्नन्ति पूर्वाह्न मनुष्याश्चैव मध्यमे
अपराह्न तु पितरः रात्रावेव तु राक्षसाः। ब्रह्मज्ञानी पण्डितो वा मूर्यो वाऽप्यथवाऽबला ।।