SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ श्राद्धे योग्यब्राह्मण ग्रहणवर्णनम् ३७६ अन्नत्यागात्परं भक्त्या सर्व कृत्वा ततः पुनः । ..." दन्नं परिषिच्याऽथ गायत्री प्रोक्षणात्परम् ॥ प्राणादि पञ्चभिर्मन्त्रैः यावत् द्वात्रिंशदाहुतीः । __षडावृत्या पुरोकृत्वा दानेनाथ समानतः॥ द्वात्रिंशत्वस्यसिद्ध्यर्थं जुहुयाजातवेदसि । पिण्डदानं ततः कृत्वा श्राद्धशेषं समापयेत् अप्सु वा पैतृकं तद्व पूर्वमार्गेण साधयेत् । नामेन कुर्यात्पित्रो स्तद्यत्स्मृत्वाश्राद्धकर्मयत्॥ . स्वकृतान्नेन तत्कुर्यादत्यापत्स्वापि वाडवः । पित्रोः प्रत्याब्दिकदिने बन्धुभिन्नजनैः कृतम् ॥ यदन्नं तद्राक्षसं स्यात्स्वेषु सत्सुजनेषु चेत् । अपपात्रैः श्वभिर्दुष्टः दर्शनं श्राद्धकर्मणः॥ वेदशाखा सूत्रशाखा शिखाभ्रष्टैविशेषतः । शाखारण्डैः नष्टवेदैः सन्ततं परिचक्षते ॥ वर्णिनः स्वजनाभावे संभोज्यान्नजनैः परैः। सद्भिः शिष्टः कृतेनैव भक्तेन स्यात्तु पैतृकम् ॥ परस्परं ब्राह्मणाः स्युः संभोज्यान्ना स्वरूपतः । आचारतो वेषतश्च जनवादेन कीर्तितः तेषां स्वरूपं विदितं प्रभवेदेव केवलम् । पुनस्संभाषमात्रेण वेदवोंक्तितस्तथा ॥ व्यवहारापर्यया च सदसत्त्वं च देहिनाम् । सुस्पष्टमेव प्रभवेदतो ब्राह्मण्यमेककम् ॥ प्रपूज्यमतिगोप्यं च दर्शनादेव सन्ततम् । वन्दनीयं विशेषेण न परीक्षास्पदं भवेत् ॥ महादानेषु सर्वेषु परीक्षाऽऽवश्यकी परा। कन्यादाने च कव्ये च बन्धुत्वान्वेषणं परम् चेतसैव विनिश्चित्य प्रकुर्यात्तत्परं तु तत् । श्राद्धात्परं भूरिभुक्तौ स्वजनान्ब्राह्मणान्परान् सज्जनानेव गृह्णीयादसतोऽत्र त्यजेबुधः । ये कर्मनिष्ठाः स्वजनाः सजनप्रतिपूजकाः ॥ पापभीता दयावन्तः शान्ता दान्ता जितेन्द्रियाः । स्नानसन्ध्या परा नित्यं वेदश्रोत्रियमानसाः॥ अघातुकाः सुसंग्राह्याः सुसंभोज्याश्च भक्तितः । स ता श्राद्धात्परं भूरि भोजनं च यथैव तत् ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy