Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 393
________________ ३८० लौगाक्षिस्मृतिः . साक्षाच्छ्राद्धं प्रकर्तव्यं शुद्धचित्तेन सूरिणा । शुद्धचित्तस्त्यक्तलोभः शक्तिमान्सम्यगाचरेत् ।। बन्धूनपि श्राद्भदिने भूरिभुक्तौ नटान्विटान् । गायकान्गणिकान् शिल्पाल्लिङ्गिनो वेषधारिणः ।। ब्रह्मद्विषस्तान्ब्रह्मानान्कर्कशान्दीर्घमत्सरान् । जनाक्रोशकरान्प्रामाहिंस्रकान्देवलानपि। उलूकबतिनो मूर्खान् बिडालनतिनोऽपि च । मित्रस्वामिगुरुद्रोहानिरतान्देवदूषकान्(?) देववहारिणो ब्रह्मस्वामिद्रव्यहरानपि । स्वकार्यमात्रप्राधान्यपरमान् परघातिनः ।। अभिशस्तानपभ्रंशान् पुरुषापशदांस्तथा।। अभिनिम्र क्ताभ्युदितान् कुण्डानपि च गोलकान् ॥ बहिष्कृतार्यान्यामधर्म विधुरान्देशधर्मतः। उज्झितान्परिवेतृ श्च परिवित्ति योन्मुखान् त्यक्तभार्यान्त्यक्तमातृपितृन्पुत्राधु पोषकान् । विप्रवेषाद्विप्रमात्रान् नास्तिकान्यपलानपि वैदिकाकारसुभगान् सन्ध्यास्नानबहिस्कृतान् । अपि सन्ध्यामन्त्रमात्रप्रयासविधुरान्पुनः ।। कृतात्यन्ताभिनयतः वैदिकत्वप्रसिद्धिगान् । वेदोक्त्यपस्वरशतघोरवाक्यान्सभास्वपि कुतर्कमात्रवचनो ज्ञानियोग्यैकवेषिणः । न भोजयेन्नार्चयेच्च परिषत्सुसतां तथा ॥ कव्येषु फलभूतेषु वेदगैर्ब्राह्मणैः सह । अवैदिकान्शस्त्रधरान अवकीर्णान्कुवर्त्मनः ।। वार्धषीन्भगजीवींश्च स्त्रीजितान्त्रीपरान्खलान् । भुजङ्गान्कङ्कतश्मश्रून् बन्धुत्वेनागतानपि ॥ वर्जयेदेव दूरेण किंपुनर्भुक्तिकर्मणि । ब्रह्मज्भो(हा) ब्राह्मणन्नश्च वीरहा भ्रूणहा तथा ॥ गुरुतल्पगतः पापी तत्संयोगी च पञ्चमः । तत्समाः पुनरन्ये च नेक्षणीया हि तहिने न तद्दिनसमं पुण्यं दिनमन्यन्न विद्यते । महात्मनां ब्राह्मणानां तत्कोटिग्रहणादिकम् ॥ तत्र दत्तमनन्तं स्यादण्डमेरुसमं भवेत् । देवा मनुष्याः पितरः नैऋ()ताश्चात्र केवलाः नन्दन्ति किलसर्वेऽपि पितॄणां सुहृदो हि ते । देवा अश्नन्ति पूर्वाह्न मनुष्याश्चैव मध्यमे अपराह्न तु पितरः रात्रावेव तु राक्षसाः। ब्रह्मज्ञानी पण्डितो वा मूर्यो वाऽप्यथवाऽबला ।।

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426