Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 403
________________ ३६० लौगाक्षिस्मृतिः उत्पन्ने संकटे घोरे चोरव्याघ्रभयाकुले। भयभीते ... ... सा श्रुतिः॥ प्रेषमात्रोचारणेन सन्यासं पूर्यते परः। सन्यासाद्ब्रह्मणः स्थानं तत्क्षणाल्लभते नरः॥ न तस्य दहनं कार्य पैतृमेधिक कर्मच। ... ... ... पूर्वसूक्तविधानतः॥ समर्चनं प्रतिदिनं धूपदीपादिकैरपि । नैवेद्यं परमान्नं स्याद्भक्ष्यभोज्यफलैरपि । तर्पणं पयसा कुर्यादात्मदी ... ... । ... ... दात्मा तत्राद्य उच्यते ॥ अन्तरात्मा द्वितीयः स्यात्परमात्मा तृतीयकः । जीवात्मा परमात्मा वा चतुर्थ इति तद्विदः॥ एकादशेऽहि संप्राप्ते पार्वणं तु विधीयते। (नारायण ?)बलिः पश्चाद्वादशेऽहनि तत्परम् आराधनाख्यं कर्मान्यत् मासिमास्येवमेव हि । मृताहे तवयं कार्य प्रतिसंवत्सरं च वै तत्कदाचित्तु देवेन .. षितम् । जायते तत्परं ज्ञेयं पङ्क्ति बाह्य भवेदपि॥ तंभ्रष्टपतितकं तूष्णीं विना तां निष्कृति परम् । न शक्यते तं स्वीकर्तुं ब्राह्मणैर्धर्मवेत्तृभिः .... तिस्सा यथा योगं तत्तत्कार्यानुरूपकम् । प्रकुर्यात्प्रभवेच्छास्त्रमार्गेणैव न चान्यतः शालश्शालदृष्ट्यव निष्कृतिस्साकृपालुभिः। अदुष्ट ... ... भूतदयापरैः ।। संत्यक्तमत्सरैरेव प्रकल्प्या प्रभवेत्सदा । संजाते संशये सर्वजनानां चित्तकर्मणि ॥ सतोन्यक्कृत्य दुष्टात्मा स्वयमझो जडः खलः । सं ... ... दण्ड्योभवति भूभृताम्।। यस्मिन्प्रामे यत्र देशे विदुषः शास्त्रपारगान् । सभामध्ये जडो रोपावुकृत्य न्यक्करिष्यति ॥ स दण्ड्यः सद्य एक्स्यान्नोपेक्ष्यस्तु कदाचन । कार्यप्राधान्यतो यो वा दुष्टं सज्जननिन्दकम् ॥ करोत्युपेक्षां मोहेन सोऽल्पायुभ्रंश्यते श्रियः। राजा दुष्टं सज्जनानां निन्दकं समभाषिणम् ।। तैस्साकं तं बलाद्गृह्य देशादुचाटयेन्नृपः । दुष्टं श्रोत्रियरूपेण पैतृकेषु चिराश्रयात् । श्राद्धभुक्ति प्रकुरुते तस्य जिह्वां यमः स्वयम् । छिनत्तिखड्गमुद्धृत्य तथा नक्षत्रजीविनम् शूद्रजीवी सर्पजीवी भिषजीविऽपणिर्घ णिः । खड्गजीवी शस्त्रजीवीशूलजीवी बलग्रही

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426