Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
३६६
लौगाक्षिस्मृतिः गायत्र्यामथ जप्त्वाऽथ मधुवातेति मन्त्रकम् । कृत्वा यथावत्तत्पश्चाद्विकिरं च यथाविधि
निवर्त्य पादौ प्रक्षाल्य पश्चादाचमनात्परम् । प्राणानायम्य संकल्प्य पिण्डदानादिकं यथा ॥ . कृत्वा मन्त्रेण तत्पश्चाद्वृजिनान्ते ततः पुनः।
नत्वा पितृस्तञ्च शिष्टं भुक्त्वेव विधिना ततः॥ परेऽहि तर्पणं कृत्वा कृतकृत्यो भवेदिति । अग्निष्वात्ता बर्हिषदः गुह्यमूचुः कृपालवः॥ स्वपुत्रेभ्यो यत्र कुत्र ब्राह्मणासंभवे पुरा। आमश्राद्धं सरदा?) कुर्याच्छूद्र एव न चापरः अन्नश्राद्धं सदा विप्रः मृताहे प्राणसंकटात् । अपि यत्नेन महता न त्वामेन कदाचन अथैनं पार्वणश्राद्धं सोदकुम्भमधर्मकम् । कुर्यात्प्रत्याब्दिकश्राद्धात्संकल्पविधिनान्वहम्
कृतेऽकृते वा सापिण्ड्ये मातापित्रोः परस्य वा ।
तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजः ॥ अक्सिपिण्डीकरणं यस्य संवत्सराद्भवेत् । तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजः
कुर्यादहरहः श्राद्धं अमावास्यां विना सदा ।
. यत्सोदकलशश्राद्धं न तत्स्यादनुमासिकात्॥ असोदकुम्भपक्षे तुमृताहन्यानुमासिकम् । औदकुम्भाख्यकं श्राद्धं पृथक्कुर्यात्ततः परम् अग्नौकरणकर्तारः सपिण्डीकरणादिषु । स्नातका विधुरा वा स्युः यदि वा ब्रह्मचारिणः अनौकरणहोमं तु कुर्युस्ते लौकिकानले । औपासनानौ कर्तव्यं यदग्नौ लौकिके कृतम् तत्कर्म विधिवद्भूयः कुर्यादित्याह गौतमः । सूपे वा परमान्ने ' त पात्रं विनिक्षिपेत्
तद्भोज्यमासुरं प्रोक्तं सा दातुः पारलौकिकम् । पादप्रक्षालनात्पूर्व पाणिभ्यां पात्रधारणम् ॥ त्यागे दक्षिणमुत्सृज्य विकिरे सव्यमुत्सृजेत् । भूमौ यस्तु प्रकीर्यान्नमज्ञानान्नाचमेसुधीः॥ तिष्ठन्ति पितरस्तस्य मासमुच्छिष्टभाजनाः । पत्नीभ्रातृसखादीनां सपिण्डीकरणात्परम् ।।

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426