Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
लौगाक्षिस्मृतिः राक्षसस्याथचाम्भस्याज्जेमा चापि नलस्य च ।
महिमा पिङ्गलस्याथ कालयुक्तेर्वरिमा च ॥ सिद्धार्थनश्च प्रथिमा शौद्रिणो वर्म तत्क्रमात् । दुर्मतेर्दाघुयाचेति निर्णयःक्रमतोमतः
अथ वृद्ध दुन्दुभः स्याद्रुधिरोत्कारिणो वृद्धिः ।
सत्यं रक्ताक्षिणश्चेति श्रद्धाऽथक्रोधनस्य च ॥ अक्षयस्य जगच्चेति प्रभवस्य धनं तथा । विभवस्य वशः प्रोक्तः शुक्लस्य विषिरेव च
प्रमोदूतस्य च क्रीडा प्रजोत्पत्तोंद एव च । आङ्गिरसस्य जातिं स्यात् श्रीमुखस्य जनिष्माणम् ।। एवं भूयः श्राद्धसर्व यजुषां क्रमतो भवेत् ।
आवृत्तिश्च तथा प्रोक्ता पौनः पुन्येन नान्यथा ॥ सोमकानि यजूंष्येवं वत्सरीयाणि तानि वै । वत्सरा ऋषयस्तेषां तद्दृष्टत्वात्तथा पुरा मन्त्राणामृषयोज्ञेयाः देवता भगवान्विभुः । संकर्षणस्वरूपोऽयं योऽसावादित्य उच्यते उत्तमः पुरुषो दिव्यः देवता रुद्र उच्यते । एतन्मन्त्रात्मकः कालः यज्ञश्चापि तथाविधः मन्त्रकालाखिलः सर्वमापोऽयं भगवान्हरिः। तुष्टये देवदेवस्य सदा यज्ञैर्यजेत वै॥ ब्राह्मणोऽतो नित्यमेव यज्ञमध्ये वदामि वः । उत्तमः पैतृको यज्ञः तत्र सर्वेऽपि देवताः
पितरश्चापि तुष्यन्ति ब्राह्मणोऽत्रादिकारणम् । महानाहवनीयः स्याच्छुचिः शौचसरस्वती ॥ स्थालीपाको यथा स्वानौ क्रियते श्रुतिचोदनात् । तथा खानौ खपाकान्नापैतृकं तत्समाचरेत् ॥ स्वपाकानश्राद्धकर्म योग्यताविधुरो द्विजः ।
सधः पातित्यमाप्नोति ब्राह्मण्यान्नात्र संशयः ।। दुर्लभे ब्राह्मणानां तु कदाचिदैवयोगतः । देशापत्सु जनापत्सु चोरशत्रुभयेष्वपि ।।
विश्वान्देवान्कूर्चमुखे समावाह्य व वा न चेत् । त्यत्वा वा पैतृकं कर्म मात्रमग्ने यथाविधि ।।

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426