Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
लौगाक्षिस्मृतिः अभिशास्ताऽनुमन्ताऽथ चाऽऽनन्दो मोद एव च । प्रमोद आसादयश्च पश्चात्तु स्यान्निषादयन् ।। संपादयंश्व संशान्तः शान्तश्च तदनन्तरम् ।
आभूर्विभूः प्रभूः शंभूर्भुवश्चान्ते प्रकीर्तितः ।। सुता च सुन्वती चैव प्रसूता तदनन्तरम् । सूयमाना च तत्पश्चात् प्रोक्ताभिषूयमाणका
पीती प्रपा च संपा च तृप्तिश्चापि ततः पुनः।
तर्पयन्ती ततो ज्ञेया कान्ता काम्या च चोदिता। कामजातायुष्मती च पश्चात्कामदुधेतिते । मन्त्राः पञ्चदशप्रोक्ताः क्रमेणैवेति तत्क्रमः पवित्राद्या द्वादशैते पक्षाणां मनवोमताः। जयन्नाद्यास्तथा कृष्णपक्षाणां द्वादश स्मृताः
पवयिष्यन्पवित्रं च पूतो मेध्यो यशस्तथा । यशोयशस्खानायुश्चामृते जीवस्ततः पुनः ॥ जीविष्यन्नपि तत्पश्चात् स्वर्णलोकस्तथैव च। .
सहवाश्च सहीयांश्च चोजस्वान् सहमानकः॥ जयत्नाभिजयन्पश्चात्तथा संद्रविणः परः । द्रविणोदास्ततोज्ञेयः पश्चादाद्रपवित्रकः ।।
हरिकेशोऽपि मोदोऽथ प्रमोदोऽन्त्यः क्रमात्स्मृतः।
पक्षे कालाख्यमन्त्राः स्युरिमे सर्वे सर्वेऽत्र वै॥ कल्याणे क्षुद्रचयनेऽप्यरुगादिकचोदिताः । त्रयोदशापि ते ज्ञेया मासानामेव केवला: अरुणश्चैत्रमासस्य वाचकोह्यत्र तत्परम् । क्रमादेव सुविज्ञेया अथारुणरजाः पुनः॥
पुण्डरीको विश्वजिच्च ह्यभिजिञ्च ततः पुनः।।
आद्रश्च पिन्वमानश्चान्नवानपि तथा ततः ।। रसवांश्च निरावांश्च सर्वोषध इतीव वै । संभरश्च महस्वांश्च मासमन्त्रा उदीरिताः पूर्वपक्षस्त्वहोरात्रमुहूर्तेः संख्यया खलु । चोदितः षष्ठिसंख्याक कृष्णपक्षश्च तादृशः
___ अतस्ते षष्टिसंख्याकाः वत्सराः प्रभवादयः। दिवसानां च घटिकाः संख्यायां षष्टितः कृताः।।

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426