Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
मुहूर्तादिकालनामवर्णनम् एवमलां च नामानि शुक्लपक्षस्य वै क्रमात् । तत्र संज्ञाननामेदं प्रोक्त प्रतिपदस्ततः ।। विज्ञाननाम तु पुनः द्वितीयाया भवेद्धि तत् । एवं क्रमेण प्रज्ञानं जानञ्च तदनन्तरम् ॥ अभिजानत्पञ्चमं स्यादथज्ञेयं क्रमेण वै । संकल्पमानं प्रकल्पमानं छुपपदेन वै॥ कल्पमानं च विज्ञेयमुपक्लप्तं च क्लप्तकम् । श्रेयोवसीय आयुश्च संभूतं भूतमेव च अह्रां शुक्लस्य मन्त्राः स्युः क्रमेण न वेदतः। ... कृष्णपक्षस्य पतिपत्क्रमस्तथा ॥ रात्रेर्मुहूर्ताःमन्त्रास्ते नामरूपाःसनातनाः। दाता प्रदाताऽऽनन्दश्च मोदस्तुर्यः प्रकीर्तितः प्रमोदः पञ्चमो ज्ञेयः पश्चादावेशयन्पुनः । निवेशयन्नेवमेव संवेशन इतिस्म वै॥ संसन्नस्सन्न इत्येव आभवन्विभवन्नथ । संभवन्नपि संभूतः भूतश्च चरमः स्मृतः॥ एतेमन्त्राः शुक्लपक्षरात्रीणां चोदिताः क्रमात् । मुहूर्ता वेदविहिता रात्रीणां मनवश्वते । विज्ञेया अथ भूयश्च क्रमेणैव महात्मभिः । दर्शा दृष्टा दर्शिता च विश्वरूपा सुदर्शना
आप्यायमाना तत्पश्चात् प्यायमानात्ततः पुनः।
अप्याया सूनृतेरापि विज्ञेया तदनन्तरम् ॥ आपूर्यमाणा तद्वञ्च पूर्यमाणा च तत्परम् । पूरयन्ती च पूर्णा च पौर्णमासी क्रमात्स्मृता कृष्णपक्षस्य तत्पश्चादह्रां तत्क्रमतः पुनः । मुहूर्तानां हि मनवः सविता प्रथमोऽत्र हि ॥
अथ प्रसविता ज्ञेयः दीप्तोऽयं दीपयन्नपि ।
दीप्यमानोज्वलन्पश्चात् ज्वलिताऽथ ततस्तथा ॥ वितपन्संतपन्भूयः रोचनोऽथ तथैव च । रोचमानश्च शंभुश्च शुम्भमानस्ततस्मृतः॥
अन्त्योवामश्च विज्ञेयः क्रमात्पञ्चदश (शैव) ते । अथाह्रां तस्य पक्षस्य मन्त्राः पञ्चदश क्रमात्॥ विज्ञेयाः श्रुतिसंवेद्याः प्रस्तुतं प्रथमं स्मृतम् ।
विष्टुतं तु द्वितीयः स्यात् संस्तुतं तु तृतीयकम् ॥ कल्याणं विश्वरूपं च शुक्र तत्परमेव वै । अमृतं च ततो ज्ञेयं तेजस्वी तदनन्तरम् ।। तेजः समिद्धं तत्पश्वादरुणं भानुमत्ततः । मरीचिमत्ततोज्ञेयं तथाभितपदेव च ॥ तपस्वच ततो ज्ञेयं कृष्णपक्षस्य तत्परम् । अह्रां मुहूर्तमन्त्रास्तु विज्ञेयाः श्रुतिचोदिताः॥

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426